तिङन्तावली कुट्ट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकुट्टयति कुट्टयतः कुट्टयन्ति
मध्यमकुट्टयसि कुट्टयथः कुट्टयथ
उत्तमकुट्टयामि कुट्टयावः कुट्टयामः


कर्मणिएकद्विबहु
प्रथमकुट्ट्यते कुट्ट्येते कुट्ट्यन्ते
मध्यमकुट्ट्यसे कुट्ट्येथे कुट्ट्यध्वे
उत्तमकुट्ट्ये कुट्ट्यावहे कुट्ट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकुट्टयत् अकुट्टयताम् अकुट्टयन्
मध्यमअकुट्टयः अकुट्टयतम् अकुट्टयत
उत्तमअकुट्टयम् अकुट्टयाव अकुट्टयाम


कर्मणिएकद्विबहु
प्रथमअकुट्ट्यत अकुट्ट्येताम् अकुट्ट्यन्त
मध्यमअकुट्ट्यथाः अकुट्ट्येथाम् अकुट्ट्यध्वम्
उत्तमअकुट्ट्ये अकुट्ट्यावहि अकुट्ट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकुट्टयेत् कुट्टयेताम् कुट्टयेयुः
मध्यमकुट्टयेः कुट्टयेतम् कुट्टयेत
उत्तमकुट्टयेयम् कुट्टयेव कुट्टयेम


कर्मणिएकद्विबहु
प्रथमकुट्ट्येत कुट्ट्येयाताम् कुट्ट्येरन्
मध्यमकुट्ट्येथाः कुट्ट्येयाथाम् कुट्ट्येध्वम्
उत्तमकुट्ट्येय कुट्ट्येवहि कुट्ट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकुट्टयतु कुट्टयताम् कुट्टयन्तु
मध्यमकुट्टय कुट्टयतम् कुट्टयत
उत्तमकुट्टयानि कुट्टयाव कुट्टयाम


कर्मणिएकद्विबहु
प्रथमकुट्ट्यताम् कुट्ट्येताम् कुट्ट्यन्ताम्
मध्यमकुट्ट्यस्व कुट्ट्येथाम् कुट्ट्यध्वम्
उत्तमकुट्ट्यै कुट्ट्यावहै कुट्ट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकुट्टयिष्यति कुट्टयिष्यतः कुट्टयिष्यन्ति
मध्यमकुट्टयिष्यसि कुट्टयिष्यथः कुट्टयिष्यथ
उत्तमकुट्टयिष्यामि कुट्टयिष्यावः कुट्टयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमकुट्टयिता कुट्टयितारौ कुट्टयितारः
मध्यमकुट्टयितासि कुट्टयितास्थः कुट्टयितास्थ
उत्तमकुट्टयितास्मि कुट्टयितास्वः कुट्टयितास्मः

कृदन्त

क्त
कुट्टित m. n. कुट्टिता f.

क्तवतु
कुट्टितवत् m. n. कुट्टितवती f.

शतृ
कुट्टयत् m. n. कुट्टयन्ती f.

शानच् कर्मणि
कुट्ट्यमान m. n. कुट्ट्यमाना f.

लुडादेश पर
कुट्टयिष्यत् m. n. कुट्टयिष्यन्ती f.

तव्य
कुट्टयितव्य m. n. कुट्टयितव्या f.

यत्
कुट्ट्य m. n. कुट्ट्या f.

अनीयर्
कुट्टनीय m. n. कुट्टनीया f.

अव्यय

तुमुन्
कुट्टयितुम्

क्त्वा
कुट्टयित्वा

ल्यप्
॰कुट्ट्य

लिट्
कुट्टयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria