सुबन्तावली ?कुट्टयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकुट्टयन्ती कुट्टयन्त्यौ कुट्टयन्त्यः
सम्बोधनम्कुट्टयन्ति कुट्टयन्त्यौ कुट्टयन्त्यः
द्वितीयाकुट्टयन्तीम् कुट्टयन्त्यौ कुट्टयन्तीः
तृतीयाकुट्टयन्त्या कुट्टयन्तीभ्याम् कुट्टयन्तीभिः
चतुर्थीकुट्टयन्त्यै कुट्टयन्तीभ्याम् कुट्टयन्तीभ्यः
पञ्चमीकुट्टयन्त्याः कुट्टयन्तीभ्याम् कुट्टयन्तीभ्यः
षष्ठीकुट्टयन्त्याः कुट्टयन्त्योः कुट्टयन्तीनाम्
सप्तमीकुट्टयन्त्याम् कुट्टयन्त्योः कुट्टयन्तीषु

समास कुट्टयन्ति कुट्टयन्ती

अव्यय ॰कुट्टयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria