सुबन्तावली ?कुट्टयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाकुट्टयितव्यः कुट्टयितव्यौ कुट्टयितव्याः
सम्बोधनम्कुट्टयितव्य कुट्टयितव्यौ कुट्टयितव्याः
द्वितीयाकुट्टयितव्यम् कुट्टयितव्यौ कुट्टयितव्यान्
तृतीयाकुट्टयितव्येन कुट्टयितव्याभ्याम् कुट्टयितव्यैः कुट्टयितव्येभिः
चतुर्थीकुट्टयितव्याय कुट्टयितव्याभ्याम् कुट्टयितव्येभ्यः
पञ्चमीकुट्टयितव्यात् कुट्टयितव्याभ्याम् कुट्टयितव्येभ्यः
षष्ठीकुट्टयितव्यस्य कुट्टयितव्ययोः कुट्टयितव्यानाम्
सप्तमीकुट्टयितव्ये कुट्टयितव्ययोः कुट्टयितव्येषु

समास कुट्टयितव्य

अव्यय ॰कुट्टयितव्यम् ॰कुट्टयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria