सुबन्तावली ?कुण्ठयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाकुण्ठयिष्यमाणा कुण्ठयिष्यमाणे कुण्ठयिष्यमाणाः
सम्बोधनम्कुण्ठयिष्यमाणे कुण्ठयिष्यमाणे कुण्ठयिष्यमाणाः
द्वितीयाकुण्ठयिष्यमाणाम् कुण्ठयिष्यमाणे कुण्ठयिष्यमाणाः
तृतीयाकुण्ठयिष्यमाणया कुण्ठयिष्यमाणाभ्याम् कुण्ठयिष्यमाणाभिः
चतुर्थीकुण्ठयिष्यमाणायै कुण्ठयिष्यमाणाभ्याम् कुण्ठयिष्यमाणाभ्यः
पञ्चमीकुण्ठयिष्यमाणायाः कुण्ठयिष्यमाणाभ्याम् कुण्ठयिष्यमाणाभ्यः
षष्ठीकुण्ठयिष्यमाणायाः कुण्ठयिष्यमाणयोः कुण्ठयिष्यमाणानाम्
सप्तमीकुण्ठयिष्यमाणायाम् कुण्ठयिष्यमाणयोः कुण्ठयिष्यमाणासु

अव्यय ॰कुण्ठयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria