सुबन्तावली ?कुण्ठयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकुण्ठयिष्यन्ती कुण्ठयिष्यन्त्यौ कुण्ठयिष्यन्त्यः
सम्बोधनम्कुण्ठयिष्यन्ति कुण्ठयिष्यन्त्यौ कुण्ठयिष्यन्त्यः
द्वितीयाकुण्ठयिष्यन्तीम् कुण्ठयिष्यन्त्यौ कुण्ठयिष्यन्तीः
तृतीयाकुण्ठयिष्यन्त्या कुण्ठयिष्यन्तीभ्याम् कुण्ठयिष्यन्तीभिः
चतुर्थीकुण्ठयिष्यन्त्यै कुण्ठयिष्यन्तीभ्याम् कुण्ठयिष्यन्तीभ्यः
पञ्चमीकुण्ठयिष्यन्त्याः कुण्ठयिष्यन्तीभ्याम् कुण्ठयिष्यन्तीभ्यः
षष्ठीकुण्ठयिष्यन्त्याः कुण्ठयिष्यन्त्योः कुण्ठयिष्यन्तीनाम्
सप्तमीकुण्ठयिष्यन्त्याम् कुण्ठयिष्यन्त्योः कुण्ठयिष्यन्तीषु

समास कुण्ठयिष्यन्ति कुण्ठयिष्यन्ती

अव्यय ॰कुण्ठयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria