तिङन्तावली ?कुंश्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुंशति
कुंशतः
कुंशन्ति
मध्यम
कुंशसि
कुंशथः
कुंशथ
उत्तम
कुंशामि
कुंशावः
कुंशामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कुंशते
कुंशेते
कुंशन्ते
मध्यम
कुंशसे
कुंशेथे
कुंशध्वे
उत्तम
कुंशे
कुंशावहे
कुंशामहे
कर्मणि
एक
द्वि
बहु
प्रथम
कुंश्यते
कुंश्येते
कुंश्यन्ते
मध्यम
कुंश्यसे
कुंश्येथे
कुंश्यध्वे
उत्तम
कुंश्ये
कुंश्यावहे
कुंश्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अकुंशत्
अकुंशताम्
अकुंशन्
मध्यम
अकुंशः
अकुंशतम्
अकुंशत
उत्तम
अकुंशम्
अकुंशाव
अकुंशाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अकुंशत
अकुंशेताम्
अकुंशन्त
मध्यम
अकुंशथाः
अकुंशेथाम्
अकुंशध्वम्
उत्तम
अकुंशे
अकुंशावहि
अकुंशामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अकुंश्यत
अकुंश्येताम्
अकुंश्यन्त
मध्यम
अकुंश्यथाः
अकुंश्येथाम्
अकुंश्यध्वम्
उत्तम
अकुंश्ये
अकुंश्यावहि
अकुंश्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुंशेत्
कुंशेताम्
कुंशेयुः
मध्यम
कुंशेः
कुंशेतम्
कुंशेत
उत्तम
कुंशेयम्
कुंशेव
कुंशेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कुंशेत
कुंशेयाताम्
कुंशेरन्
मध्यम
कुंशेथाः
कुंशेयाथाम्
कुंशेध्वम्
उत्तम
कुंशेय
कुंशेवहि
कुंशेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
कुंश्येत
कुंश्येयाताम्
कुंश्येरन्
मध्यम
कुंश्येथाः
कुंश्येयाथाम्
कुंश्येध्वम्
उत्तम
कुंश्येय
कुंश्येवहि
कुंश्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुंशतु
कुंशताम्
कुंशन्तु
मध्यम
कुंश
कुंशतम्
कुंशत
उत्तम
कुंशानि
कुंशाव
कुंशाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कुंशताम्
कुंशेताम्
कुंशन्ताम्
मध्यम
कुंशस्व
कुंशेथाम्
कुंशध्वम्
उत्तम
कुंशै
कुंशावहै
कुंशामहै
कर्मणि
एक
द्वि
बहु
प्रथम
कुंश्यताम्
कुंश्येताम्
कुंश्यन्ताम्
मध्यम
कुंश्यस्व
कुंश्येथाम्
कुंश्यध्वम्
उत्तम
कुंश्यै
कुंश्यावहै
कुंश्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुंशिष्यति
कुंशिष्यतः
कुंशिष्यन्ति
मध्यम
कुंशिष्यसि
कुंशिष्यथः
कुंशिष्यथ
उत्तम
कुंशिष्यामि
कुंशिष्यावः
कुंशिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कुंशिष्यते
कुंशिष्येते
कुंशिष्यन्ते
मध्यम
कुंशिष्यसे
कुंशिष्येथे
कुंशिष्यध्वे
उत्तम
कुंशिष्ये
कुंशिष्यावहे
कुंशिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुंशिता
कुंशितारौ
कुंशितारः
मध्यम
कुंशितासि
कुंशितास्थः
कुंशितास्थ
उत्तम
कुंशितास्मि
कुंशितास्वः
कुंशितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चुकुंश
चुकुंशतुः
चुकुंशुः
मध्यम
चुकुंशिथ
चुकुंशथुः
चुकुंश
उत्तम
चुकुंश
चुकुंशिव
चुकुंशिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चुकुंशे
चुकुंशाते
चुकुंशिरे
मध्यम
चुकुंशिषे
चुकुंशाथे
चुकुंशिध्वे
उत्तम
चुकुंशे
चुकुंशिवहे
चुकुंशिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुंश्यात्
कुंश्यास्ताम्
कुंश्यासुः
मध्यम
कुंश्याः
कुंश्यास्तम्
कुंश्यास्त
उत्तम
कुंश्यासम्
कुंश्यास्व
कुंश्यास्म
कृदन्त
क्त
कुंशित
m.
n.
कुंशिता
f.
क्तवतु
कुंशितवत्
m.
n.
कुंशितवती
f.
शतृ
कुंशत्
m.
n.
कुंशन्ती
f.
शानच्
कुंशमान
m.
n.
कुंशमाना
f.
शानच् कर्मणि
कुंश्यमान
m.
n.
कुंश्यमाना
f.
लुडादेश पर
कुंशिष्यत्
m.
n.
कुंशिष्यन्ती
f.
लुडादेश आत्म
कुंशिष्यमाण
m.
n.
कुंशिष्यमाणा
f.
तव्य
कुंशितव्य
m.
n.
कुंशितव्या
f.
यत्
कुंश्य
m.
n.
कुंश्या
f.
अनीयर्
कुंशनीय
m.
n.
कुंशनीया
f.
लिडादेश पर
चुकुंश्वस्
m.
n.
चुकुंशुषी
f.
लिडादेश आत्म
चुकुंशान
m.
n.
चुकुंशाना
f.
अव्यय
तुमुन्
कुंशितुम्
क्त्वा
कुंशित्वा
ल्यप्
॰कुंश्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025