सुबन्तावली ?कुंशिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकुंशिष्यन्ती कुंशिष्यन्त्यौ कुंशिष्यन्त्यः
सम्बोधनम्कुंशिष्यन्ति कुंशिष्यन्त्यौ कुंशिष्यन्त्यः
द्वितीयाकुंशिष्यन्तीम् कुंशिष्यन्त्यौ कुंशिष्यन्तीः
तृतीयाकुंशिष्यन्त्या कुंशिष्यन्तीभ्याम् कुंशिष्यन्तीभिः
चतुर्थीकुंशिष्यन्त्यै कुंशिष्यन्तीभ्याम् कुंशिष्यन्तीभ्यः
पञ्चमीकुंशिष्यन्त्याः कुंशिष्यन्तीभ्याम् कुंशिष्यन्तीभ्यः
षष्ठीकुंशिष्यन्त्याः कुंशिष्यन्त्योः कुंशिष्यन्तीनाम्
सप्तमीकुंशिष्यन्त्याम् कुंशिष्यन्त्योः कुंशिष्यन्तीषु

समास कुंशिष्यन्ति कुंशिष्यन्ती

अव्यय ॰कुंशिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria