Conjugation tables of ?kuṃś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkuṃśāmi kuṃśāvaḥ kuṃśāmaḥ
Secondkuṃśasi kuṃśathaḥ kuṃśatha
Thirdkuṃśati kuṃśataḥ kuṃśanti


MiddleSingularDualPlural
Firstkuṃśe kuṃśāvahe kuṃśāmahe
Secondkuṃśase kuṃśethe kuṃśadhve
Thirdkuṃśate kuṃśete kuṃśante


PassiveSingularDualPlural
Firstkuṃśye kuṃśyāvahe kuṃśyāmahe
Secondkuṃśyase kuṃśyethe kuṃśyadhve
Thirdkuṃśyate kuṃśyete kuṃśyante


Imperfect

ActiveSingularDualPlural
Firstakuṃśam akuṃśāva akuṃśāma
Secondakuṃśaḥ akuṃśatam akuṃśata
Thirdakuṃśat akuṃśatām akuṃśan


MiddleSingularDualPlural
Firstakuṃśe akuṃśāvahi akuṃśāmahi
Secondakuṃśathāḥ akuṃśethām akuṃśadhvam
Thirdakuṃśata akuṃśetām akuṃśanta


PassiveSingularDualPlural
Firstakuṃśye akuṃśyāvahi akuṃśyāmahi
Secondakuṃśyathāḥ akuṃśyethām akuṃśyadhvam
Thirdakuṃśyata akuṃśyetām akuṃśyanta


Optative

ActiveSingularDualPlural
Firstkuṃśeyam kuṃśeva kuṃśema
Secondkuṃśeḥ kuṃśetam kuṃśeta
Thirdkuṃśet kuṃśetām kuṃśeyuḥ


MiddleSingularDualPlural
Firstkuṃśeya kuṃśevahi kuṃśemahi
Secondkuṃśethāḥ kuṃśeyāthām kuṃśedhvam
Thirdkuṃśeta kuṃśeyātām kuṃśeran


PassiveSingularDualPlural
Firstkuṃśyeya kuṃśyevahi kuṃśyemahi
Secondkuṃśyethāḥ kuṃśyeyāthām kuṃśyedhvam
Thirdkuṃśyeta kuṃśyeyātām kuṃśyeran


Imperative

ActiveSingularDualPlural
Firstkuṃśāni kuṃśāva kuṃśāma
Secondkuṃśa kuṃśatam kuṃśata
Thirdkuṃśatu kuṃśatām kuṃśantu


MiddleSingularDualPlural
Firstkuṃśai kuṃśāvahai kuṃśāmahai
Secondkuṃśasva kuṃśethām kuṃśadhvam
Thirdkuṃśatām kuṃśetām kuṃśantām


PassiveSingularDualPlural
Firstkuṃśyai kuṃśyāvahai kuṃśyāmahai
Secondkuṃśyasva kuṃśyethām kuṃśyadhvam
Thirdkuṃśyatām kuṃśyetām kuṃśyantām


Future

ActiveSingularDualPlural
Firstkuṃśiṣyāmi kuṃśiṣyāvaḥ kuṃśiṣyāmaḥ
Secondkuṃśiṣyasi kuṃśiṣyathaḥ kuṃśiṣyatha
Thirdkuṃśiṣyati kuṃśiṣyataḥ kuṃśiṣyanti


MiddleSingularDualPlural
Firstkuṃśiṣye kuṃśiṣyāvahe kuṃśiṣyāmahe
Secondkuṃśiṣyase kuṃśiṣyethe kuṃśiṣyadhve
Thirdkuṃśiṣyate kuṃśiṣyete kuṃśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkuṃśitāsmi kuṃśitāsvaḥ kuṃśitāsmaḥ
Secondkuṃśitāsi kuṃśitāsthaḥ kuṃśitāstha
Thirdkuṃśitā kuṃśitārau kuṃśitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukuṃśa cukuṃśiva cukuṃśima
Secondcukuṃśitha cukuṃśathuḥ cukuṃśa
Thirdcukuṃśa cukuṃśatuḥ cukuṃśuḥ


MiddleSingularDualPlural
Firstcukuṃśe cukuṃśivahe cukuṃśimahe
Secondcukuṃśiṣe cukuṃśāthe cukuṃśidhve
Thirdcukuṃśe cukuṃśāte cukuṃśire


Benedictive

ActiveSingularDualPlural
Firstkuṃśyāsam kuṃśyāsva kuṃśyāsma
Secondkuṃśyāḥ kuṃśyāstam kuṃśyāsta
Thirdkuṃśyāt kuṃśyāstām kuṃśyāsuḥ

Participles

Past Passive Participle
kuṃśita m. n. kuṃśitā f.

Past Active Participle
kuṃśitavat m. n. kuṃśitavatī f.

Present Active Participle
kuṃśat m. n. kuṃśantī f.

Present Middle Participle
kuṃśamāna m. n. kuṃśamānā f.

Present Passive Participle
kuṃśyamāna m. n. kuṃśyamānā f.

Future Active Participle
kuṃśiṣyat m. n. kuṃśiṣyantī f.

Future Middle Participle
kuṃśiṣyamāṇa m. n. kuṃśiṣyamāṇā f.

Future Passive Participle
kuṃśitavya m. n. kuṃśitavyā f.

Future Passive Participle
kuṃśya m. n. kuṃśyā f.

Future Passive Participle
kuṃśanīya m. n. kuṃśanīyā f.

Perfect Active Participle
cukuṃśvas m. n. cukuṃśuṣī f.

Perfect Middle Participle
cukuṃśāna m. n. cukuṃśānā f.

Indeclinable forms

Infinitive
kuṃśitum

Absolutive
kuṃśitvā

Absolutive
-kuṃśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria