सुबन्तावली ?क्रोधयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्रोधयिष्यमाणः क्रोधयिष्यमाणौ क्रोधयिष्यमाणाः
सम्बोधनम्क्रोधयिष्यमाण क्रोधयिष्यमाणौ क्रोधयिष्यमाणाः
द्वितीयाक्रोधयिष्यमाणम् क्रोधयिष्यमाणौ क्रोधयिष्यमाणान्
तृतीयाक्रोधयिष्यमाणेन क्रोधयिष्यमाणाभ्याम् क्रोधयिष्यमाणैः क्रोधयिष्यमाणेभिः
चतुर्थीक्रोधयिष्यमाणाय क्रोधयिष्यमाणाभ्याम् क्रोधयिष्यमाणेभ्यः
पञ्चमीक्रोधयिष्यमाणात् क्रोधयिष्यमाणाभ्याम् क्रोधयिष्यमाणेभ्यः
षष्ठीक्रोधयिष्यमाणस्य क्रोधयिष्यमाणयोः क्रोधयिष्यमाणानाम्
सप्तमीक्रोधयिष्यमाणे क्रोधयिष्यमाणयोः क्रोधयिष्यमाणेषु

समास क्रोधयिष्यमाण

अव्यय ॰क्रोधयिष्यमाणम् ॰क्रोधयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria