सुबन्तावली ?क्रोधयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्रोधयितव्यः क्रोधयितव्यौ क्रोधयितव्याः
सम्बोधनम्क्रोधयितव्य क्रोधयितव्यौ क्रोधयितव्याः
द्वितीयाक्रोधयितव्यम् क्रोधयितव्यौ क्रोधयितव्यान्
तृतीयाक्रोधयितव्येन क्रोधयितव्याभ्याम् क्रोधयितव्यैः क्रोधयितव्येभिः
चतुर्थीक्रोधयितव्याय क्रोधयितव्याभ्याम् क्रोधयितव्येभ्यः
पञ्चमीक्रोधयितव्यात् क्रोधयितव्याभ्याम् क्रोधयितव्येभ्यः
षष्ठीक्रोधयितव्यस्य क्रोधयितव्ययोः क्रोधयितव्यानाम्
सप्तमीक्रोधयितव्ये क्रोधयितव्ययोः क्रोधयितव्येषु

समास क्रोधयितव्य

अव्यय ॰क्रोधयितव्यम् ॰क्रोधयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria