तिङन्तावली क्रम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्रामति क्रमति क्रामतः क्रमतः क्रामन्ति क्रमन्ति
मध्यमक्रामसि क्रमसि क्रामथः क्रमथः क्रामथ क्रमथ
उत्तमक्रामामि क्रमामि क्रामावः क्रमावः क्रामामः क्रमामः


आत्मनेपदेएकद्विबहु
प्रथमक्रामते क्रमते क्रामेते क्रमेते क्रामन्ते क्रमन्ते
मध्यमक्रामसे क्रमसे क्रामेथे क्रमेथे क्रामध्वे क्रमध्वे
उत्तमक्रामे क्रमे क्रामावहे क्रमावहे क्रामामहे क्रमामहे


कर्मणिएकद्विबहु
प्रथमक्रम्यते क्रम्येते क्रम्यन्ते
मध्यमक्रम्यसे क्रम्येथे क्रम्यध्वे
उत्तमक्रम्ये क्रम्यावहे क्रम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्रामत् अक्रमत् अक्रामताम् अक्रमताम् अक्रामन् अक्रमन्
मध्यमअक्रामः अक्रमः अक्रामतम् अक्रमतम् अक्रामत अक्रमत
उत्तमअक्रामम् अक्रमम् अक्रामाव अक्रमाव अक्रामाम अक्रमाम


आत्मनेपदेएकद्विबहु
प्रथमअक्रामत अक्रमत अक्रामेताम् अक्रमेताम् अक्रामन्त अक्रमन्त
मध्यमअक्रामथाः अक्रमथाः अक्रामेथाम् अक्रमेथाम् अक्रामध्वम् अक्रमध्वम्
उत्तमअक्रामे अक्रमे अक्रामावहि अक्रमावहि अक्रामामहि अक्रमामहि


कर्मणिएकद्विबहु
प्रथमअक्रम्यत अक्रम्येताम् अक्रम्यन्त
मध्यमअक्रम्यथाः अक्रम्येथाम् अक्रम्यध्वम्
उत्तमअक्रम्ये अक्रम्यावहि अक्रम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्रामेत् क्रमेत् क्रामेताम् क्रमेताम् क्रामेयुः क्रमेयुः
मध्यमक्रामेः क्रमेः क्रामेतम् क्रमेतम् क्रामेत क्रमेत
उत्तमक्रामेयम् क्रमेयम् क्रामेव क्रमेव क्रामेम क्रमेम


आत्मनेपदेएकद्विबहु
प्रथमक्रामेत क्रमेत क्रामेयाताम् क्रमेयाताम् क्रामेरन् क्रमेरन्
मध्यमक्रामेथाः क्रमेथाः क्रामेयाथाम् क्रमेयाथाम् क्रामेध्वम् क्रमेध्वम्
उत्तमक्रामेय क्रमेय क्रामेवहि क्रमेवहि क्रामेमहि क्रमेमहि


कर्मणिएकद्विबहु
प्रथमक्रम्येत क्रम्येयाताम् क्रम्येरन्
मध्यमक्रम्येथाः क्रम्येयाथाम् क्रम्येध्वम्
उत्तमक्रम्येय क्रम्येवहि क्रम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्रामतु क्रमतु क्रामताम् क्रमताम् क्रामन्तु क्रमन्तु
मध्यमक्राम क्रम क्रामतम् क्रमतम् क्रामत क्रमत
उत्तमक्रामाणि क्रमाणि क्रामाव क्रमाव क्रामाम क्रमाम


आत्मनेपदेएकद्विबहु
प्रथमक्रामताम् क्रमताम् क्रामेताम् क्रमेताम् क्रामन्ताम् क्रमन्ताम्
मध्यमक्रामस्व क्रमस्व क्रामेथाम् क्रमेथाम् क्रामध्वम् क्रमध्वम्
उत्तमक्रामै क्रमै क्रामावहै क्रमावहै क्रामामहै क्रमामहै


कर्मणिएकद्विबहु
प्रथमक्रम्यताम् क्रम्येताम् क्रम्यन्ताम्
मध्यमक्रम्यस्व क्रम्येथाम् क्रम्यध्वम्
उत्तमक्रम्यै क्रम्यावहै क्रम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्रमिष्यति क्रंस्यति क्रमिष्यतः क्रंस्यतः क्रमिष्यन्ति क्रंस्यन्ति
मध्यमक्रमिष्यसि क्रंस्यसि क्रमिष्यथः क्रंस्यथः क्रमिष्यथ क्रंस्यथ
उत्तमक्रमिष्यामि क्रंस्यामि क्रमिष्यावः क्रंस्यावः क्रमिष्यामः क्रंस्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्रमिष्यते क्रंस्यते क्रमिष्येते क्रंस्येते क्रमिष्यन्ते क्रंस्यन्ते
मध्यमक्रमिष्यसे क्रंस्यसे क्रमिष्येथे क्रंस्येथे क्रमिष्यध्वे क्रंस्यध्वे
उत्तमक्रमिष्ये क्रंस्ये क्रमिष्यावहे क्रंस्यावहे क्रमिष्यामहे क्रंस्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्रमिता क्रन्ता क्रमितारौ क्रन्तारौ क्रमितारः क्रन्तारः
मध्यमक्रमितासि क्रन्तासि क्रमितास्थः क्रन्तास्थः क्रमितास्थ क्रन्तास्थ
उत्तमक्रमितास्मि क्रन्तास्मि क्रमितास्वः क्रन्तास्वः क्रमितास्मः क्रन्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचक्राम चक्रमतुः चक्रमुः
मध्यमचक्रमिथ चक्रमथुः चक्रम
उत्तमचक्राम चक्रम चक्रमिव चक्रमिम


आत्मनेपदेएकद्विबहु
प्रथमचक्रमे चक्रमाते चक्रमिरे
मध्यमचक्रमिषे चक्रमाथे चक्रमिध्वे
उत्तमचक्रमे चक्रमिवहे चक्रमिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअक्रमीत् अक्रन् अक्रमिष्टाम् अक्रन्ताम् अक्रमुः अक्रमिषुः
मध्यमअक्रमीः अक्रन् अक्रमिष्टम् अक्रन्तम् अक्रमिष्ट अक्रन्त
उत्तमअक्रमिषम् अक्रमम् अक्रमिष्व अक्रण्व अक्रमिष्म अक्रण्म


आत्मनेपदेएकद्विबहु
प्रथमअक्रमिष्ट अक्रमिषाताम् अक्रमिषत
मध्यमअक्रमिष्ठाः अक्रमिषाथाम् अक्रमिध्वम्
उत्तमअक्रमिषि अक्रमिष्वहि अक्रमिष्महि


कर्मणिएकद्विबहु
प्रथमअक्रमि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमक्रमीत् क्रमिष्टाम् क्रमिषुः
मध्यमक्रमीः क्रमिष्टम् क्रमिष्ट
उत्तमक्रमिषम् क्रमिष्व क्रमिष्म


आत्मनेपदेएकद्विबहु
प्रथमक्रमिष्ट क्रमिषाताम् क्रमिषत
मध्यमक्रमिष्ठाः क्रमिषाथाम् क्रमिध्वम्
उत्तमक्रमिषि क्रमिष्वहि क्रमिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्रम्यात् क्रम्यास्ताम् क्रम्यासुः
मध्यमक्रम्याः क्रम्यास्तम् क्रम्यास्त
उत्तमक्रम्यासम् क्रम्यास्व क्रम्यास्म

कृदन्त

क्त
क्रान्त m. n. क्रान्ता f.

क्तवतु
क्रान्तवत् m. n. क्रान्तवती f.

शतृ
क्रामत् m. n. क्रामन्ती f.

शतृ
क्रमत् m. n. क्रमन्ती f.

शानच्
क्रममाण m. n. क्रममाणा f.

शानच्
क्राममाण m. n. क्राममाणा f.

शानच् कर्मणि
क्रम्यमाण m. n. क्रम्यमाणा f.

लुडादेश पर
क्रंस्यत् m. n. क्रंस्यन्ती f.

लुडादेश पर
क्रमिष्यत् m. n. क्रमिष्यन्ती f.

लुडादेश आत्म
क्रमिष्यमाण m. n. क्रमिष्यमाणा f.

लुडादेश आत्म
क्रंस्यमान m. n. क्रंस्यमाना f.

तव्य
क्रन्तव्य m. n. क्रन्तव्या f.

तव्य
क्रमितव्य m. n. क्रमितव्या f.

यत्
क्रम्य m. n. क्रम्या f.

अनीयर्
क्रमणीय m. n. क्रमणीया f.

लिडादेश पर
चक्रण्वस् m. n. चक्रमुषी f.

लिडादेश आत्म
चक्रमाण m. n. चक्रमाणा f.

अव्यय

तुमुन्
क्रमितुम्

तुमुन्
क्रन्तुम्

क्त्वा
क्रान्त्वा

क्त्वा
क्रमित्वा

क्त्वा
क्रन्त्वा

ल्यप्
॰क्रम्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमक्रामयति क्रमयति क्रामयतः क्रमयतः क्रामयन्ति क्रमयन्ति
मध्यमक्रामयसि क्रमयसि क्रामयथः क्रमयथः क्रामयथ क्रमयथ
उत्तमक्रामयामि क्रमयामि क्रामयावः क्रमयावः क्रामयामः क्रमयामः


आत्मनेपदेएकद्विबहु
प्रथमक्रामयते क्रमयते क्रामयेते क्रमयेते क्रामयन्ते क्रमयन्ते
मध्यमक्रामयसे क्रमयसे क्रामयेथे क्रमयेथे क्रामयध्वे क्रमयध्वे
उत्तमक्रामये क्रमये क्रामयावहे क्रमयावहे क्रामयामहे क्रमयामहे


कर्मणिएकद्विबहु
प्रथमक्राम्यते क्रम्यते क्राम्येते क्रम्येते क्राम्यन्ते क्रम्यन्ते
मध्यमक्राम्यसे क्रम्यसे क्राम्येथे क्रम्येथे क्राम्यध्वे क्रम्यध्वे
उत्तमक्राम्ये क्रम्ये क्राम्यावहे क्रम्यावहे क्राम्यामहे क्रम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्रामयत् अक्रमयत् अक्रामयताम् अक्रमयताम् अक्रामयन् अक्रमयन्
मध्यमअक्रामयः अक्रमयः अक्रामयतम् अक्रमयतम् अक्रामयत अक्रमयत
उत्तमअक्रामयम् अक्रमयम् अक्रामयाव अक्रमयाव अक्रामयाम अक्रमयाम


आत्मनेपदेएकद्विबहु
प्रथमअक्रामयत अक्रमयत अक्रामयेताम् अक्रमयेताम् अक्रामयन्त अक्रमयन्त
मध्यमअक्रामयथाः अक्रमयथाः अक्रामयेथाम् अक्रमयेथाम् अक्रामयध्वम् अक्रमयध्वम्
उत्तमअक्रामये अक्रमये अक्रामयावहि अक्रमयावहि अक्रामयामहि अक्रमयामहि


कर्मणिएकद्विबहु
प्रथमअक्राम्यत अक्रम्यत अक्राम्येताम् अक्रम्येताम् अक्राम्यन्त अक्रम्यन्त
मध्यमअक्राम्यथाः अक्रम्यथाः अक्राम्येथाम् अक्रम्येथाम् अक्राम्यध्वम् अक्रम्यध्वम्
उत्तमअक्राम्ये अक्रम्ये अक्राम्यावहि अक्रम्यावहि अक्राम्यामहि अक्रम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्रामयेत् क्रमयेत् क्रामयेताम् क्रमयेताम् क्रामयेयुः क्रमयेयुः
मध्यमक्रामयेः क्रमयेः क्रामयेतम् क्रमयेतम् क्रामयेत क्रमयेत
उत्तमक्रामयेयम् क्रमयेयम् क्रामयेव क्रमयेव क्रामयेम क्रमयेम


आत्मनेपदेएकद्विबहु
प्रथमक्रामयेत क्रमयेत क्रामयेयाताम् क्रमयेयाताम् क्रामयेरन् क्रमयेरन्
मध्यमक्रामयेथाः क्रमयेथाः क्रामयेयाथाम् क्रमयेयाथाम् क्रामयेध्वम् क्रमयेध्वम्
उत्तमक्रामयेय क्रमयेय क्रामयेवहि क्रमयेवहि क्रामयेमहि क्रमयेमहि


कर्मणिएकद्विबहु
प्रथमक्राम्येत क्रम्येत क्राम्येयाताम् क्रम्येयाताम् क्राम्येरन् क्रम्येरन्
मध्यमक्राम्येथाः क्रम्येथाः क्राम्येयाथाम् क्रम्येयाथाम् क्राम्येध्वम् क्रम्येध्वम्
उत्तमक्राम्येय क्रम्येय क्राम्येवहि क्रम्येवहि क्राम्येमहि क्रम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्रामयतु क्रमयतु क्रामयताम् क्रमयताम् क्रामयन्तु क्रमयन्तु
मध्यमक्रामय क्रमय क्रामयतम् क्रमयतम् क्रामयत क्रमयत
उत्तमक्रामयाणि क्रमयाणि क्रामयाव क्रमयाव क्रामयाम क्रमयाम


आत्मनेपदेएकद्विबहु
प्रथमक्रामयताम् क्रमयताम् क्रामयेताम् क्रमयेताम् क्रामयन्ताम् क्रमयन्ताम्
मध्यमक्रामयस्व क्रमयस्व क्रामयेथाम् क्रमयेथाम् क्रामयध्वम् क्रमयध्वम्
उत्तमक्रामयै क्रमयै क्रामयावहै क्रमयावहै क्रामयामहै क्रमयामहै


कर्मणिएकद्विबहु
प्रथमक्राम्यताम् क्रम्यताम् क्राम्येताम् क्रम्येताम् क्राम्यन्ताम् क्रम्यन्ताम्
मध्यमक्राम्यस्व क्रम्यस्व क्राम्येथाम् क्रम्येथाम् क्राम्यध्वम् क्रम्यध्वम्
उत्तमक्राम्यै क्रम्यै क्राम्यावहै क्रम्यावहै क्राम्यामहै क्रम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्रामयिष्यति क्रमयिष्यति क्रामयिष्यतः क्रमयिष्यतः क्रामयिष्यन्ति क्रमयिष्यन्ति
मध्यमक्रामयिष्यसि क्रमयिष्यसि क्रामयिष्यथः क्रमयिष्यथः क्रामयिष्यथ क्रमयिष्यथ
उत्तमक्रामयिष्यामि क्रमयिष्यामि क्रामयिष्यावः क्रमयिष्यावः क्रामयिष्यामः क्रमयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्रामयिष्यते क्रमयिष्यते क्रामयिष्येते क्रमयिष्येते क्रामयिष्यन्ते क्रमयिष्यन्ते
मध्यमक्रामयिष्यसे क्रमयिष्यसे क्रामयिष्येथे क्रमयिष्येथे क्रामयिष्यध्वे क्रमयिष्यध्वे
उत्तमक्रामयिष्ये क्रमयिष्ये क्रामयिष्यावहे क्रमयिष्यावहे क्रामयिष्यामहे क्रमयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्रामयिता क्रमयिता क्रामयितारौ क्रमयितारौ क्रामयितारः क्रमयितारः
मध्यमक्रामयितासि क्रमयितासि क्रामयितास्थः क्रमयितास्थः क्रामयितास्थ क्रमयितास्थ
उत्तमक्रामयितास्मि क्रमयितास्मि क्रामयितास्वः क्रमयितास्वः क्रामयितास्मः क्रमयितास्मः

कृदन्त

क्त
क्रमित m. n. क्रमिता f.

क्त
क्रामित m. n. क्रामिता f.

क्तवतु
क्रामितवत् m. n. क्रामितवती f.

क्तवतु
क्रमितवत् m. n. क्रमितवती f.

शतृ
क्रमयत् m. n. क्रमयन्ती f.

शतृ
क्रामयत् m. n. क्रामयन्ती f.

शानच्
क्रामयमाण m. n. क्रामयमाणा f.

शानच्
क्रमयमाण m. n. क्रमयमाणा f.

शानच् कर्मणि
क्रम्यमाण m. n. क्रम्यमाणा f.

शानच् कर्मणि
क्राम्यमाण m. n. क्राम्यमाणा f.

लुडादेश पर
क्रामयिष्यत् m. n. क्रामयिष्यन्ती f.

लुडादेश पर
क्रमयिष्यत् m. n. क्रमयिष्यन्ती f.

लुडादेश आत्म
क्रमयिष्यमाण m. n. क्रमयिष्यमाणा f.

लुडादेश आत्म
क्रामयिष्यमाण m. n. क्रामयिष्यमाणा f.

यत्
क्राम्य m. n. क्राम्या f.

अनीयर्
क्रामणीय m. n. क्रामणीया f.

तव्य
क्रामयितव्य m. n. क्रामयितव्या f.

यत्
क्रम्य m. n. क्रम्या f.

अनीयर्
क्रमणीय m. n. क्रमणीया f.

तव्य
क्रमयितव्य m. n. क्रमयितव्या f.

अव्यय

तुमुन्
क्रामयितुम्

तुमुन्
क्रमयितुम्

क्त्वा
क्रामयित्वा

क्त्वा
क्रमयित्वा

ल्यप्
॰क्रामय्य

ल्यप्
॰क्रमय्य

लिट्
क्रामयाम्

लिट्
क्रमयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमचङ्क्रमीति चङ्क्रन्ति चङ्क्रन्तः चङ्क्रमति
मध्यमचङ्क्रमीषि चङ्क्रंसि चङ्क्रन्थः चङ्क्रन्थ
उत्तमचङ्क्रमीमि चङ्क्रण्मि चङ्क्रण्वः चङ्क्रण्मः


आत्मनेपदेएकद्विबहु
प्रथमचङ्क्रम्यते चङ्क्रम्येते चङ्क्रम्यन्ते
मध्यमचङ्क्रम्यसे चङ्क्रम्येथे चङ्क्रम्यध्वे
उत्तमचङ्क्रम्ये चङ्क्रम्यावहे चङ्क्रम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचङ्क्रमीत् अचङ्क्रन् अचङ्क्रन्ताम् अचङ्क्रमुः
मध्यमअचङ्क्रमीः अचङ्क्रन् अचङ्क्रन्तम् अचङ्क्रन्त
उत्तमअचङ्क्रमम् अचङ्क्रण्व अचङ्क्रण्म


आत्मनेपदेएकद्विबहु
प्रथमअचङ्क्रम्यत अचङ्क्रम्येताम् अचङ्क्रम्यन्त
मध्यमअचङ्क्रम्यथाः अचङ्क्रम्येथाम् अचङ्क्रम्यध्वम्
उत्तमअचङ्क्रम्ये अचङ्क्रम्यावहि अचङ्क्रम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचङ्क्रम्यात् चङ्क्रम्याताम् चङ्क्रम्युः
मध्यमचङ्क्रम्याः चङ्क्रम्यातम् चङ्क्रम्यात
उत्तमचङ्क्रम्याम् चङ्क्रम्याव चङ्क्रम्याम


आत्मनेपदेएकद्विबहु
प्रथमचङ्क्रम्येत चङ्क्रम्येयाताम् चङ्क्रम्येरन्
मध्यमचङ्क्रम्येथाः चङ्क्रम्येयाथाम् चङ्क्रम्येध्वम्
उत्तमचङ्क्रम्येय चङ्क्रम्येवहि चङ्क्रम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचङ्क्रमीतु चङ्क्रन्तु चङ्क्रन्ताम् चङ्क्रमतु
मध्यमचङ्क्रन्धि चङ्क्रन्तम् चङ्क्रन्त
उत्तमचङ्क्रमाणि चङ्क्रमाव चङ्क्रमाम


आत्मनेपदेएकद्विबहु
प्रथमचङ्क्रम्यताम् चङ्क्रम्येताम् चङ्क्रम्यन्ताम्
मध्यमचङ्क्रम्यस्व चङ्क्रम्येथाम् चङ्क्रम्यध्वम्
उत्तमचङ्क्रम्यै चङ्क्रम्यावहै चङ्क्रम्यामहै

कृदन्त

शतृ
चङ्क्रमत् m. n. चङ्क्रमती f.

शानच्
चङ्क्रम्यमाण m. n. चङ्क्रम्यमाणा f.

अव्यय

लिट्
चङ्क्रम्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria