सुबन्तावली ?क्रामयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्रामयिष्यमाणः क्रामयिष्यमाणौ क्रामयिष्यमाणाः
सम्बोधनम्क्रामयिष्यमाण क्रामयिष्यमाणौ क्रामयिष्यमाणाः
द्वितीयाक्रामयिष्यमाणम् क्रामयिष्यमाणौ क्रामयिष्यमाणान्
तृतीयाक्रामयिष्यमाणेन क्रामयिष्यमाणाभ्याम् क्रामयिष्यमाणैः क्रामयिष्यमाणेभिः
चतुर्थीक्रामयिष्यमाणाय क्रामयिष्यमाणाभ्याम् क्रामयिष्यमाणेभ्यः
पञ्चमीक्रामयिष्यमाणात् क्रामयिष्यमाणाभ्याम् क्रामयिष्यमाणेभ्यः
षष्ठीक्रामयिष्यमाणस्य क्रामयिष्यमाणयोः क्रामयिष्यमाणानाम्
सप्तमीक्रामयिष्यमाणे क्रामयिष्यमाणयोः क्रामयिष्यमाणेषु

समास क्रामयिष्यमाण

अव्यय ॰क्रामयिष्यमाणम् ॰क्रामयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria