सुबन्तावली ?क्रामयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्रामयितव्यः क्रामयितव्यौ क्रामयितव्याः
सम्बोधनम्क्रामयितव्य क्रामयितव्यौ क्रामयितव्याः
द्वितीयाक्रामयितव्यम् क्रामयितव्यौ क्रामयितव्यान्
तृतीयाक्रामयितव्येन क्रामयितव्याभ्याम् क्रामयितव्यैः क्रामयितव्येभिः
चतुर्थीक्रामयितव्याय क्रामयितव्याभ्याम् क्रामयितव्येभ्यः
पञ्चमीक्रामयितव्यात् क्रामयितव्याभ्याम् क्रामयितव्येभ्यः
षष्ठीक्रामयितव्यस्य क्रामयितव्ययोः क्रामयितव्यानाम्
सप्तमीक्रामयितव्ये क्रामयितव्ययोः क्रामयितव्येषु

समास क्रामयितव्य

अव्यय ॰क्रामयितव्यम् ॰क्रामयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria