तिङन्तावली क्लिश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्लिश्यति क्लिश्यतः क्लिश्यन्ति
मध्यमक्लिश्यसि क्लिश्यथः क्लिश्यथ
उत्तमक्लिश्यामि क्लिश्यावः क्लिश्यामः


कर्मणिएकद्विबहु
प्रथमक्लिश्यते क्लिश्येते क्लिश्यन्ते
मध्यमक्लिश्यसे क्लिश्येथे क्लिश्यध्वे
उत्तमक्लिश्ये क्लिश्यावहे क्लिश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्लिश्यत् अक्लिश्यताम् अक्लिश्यन्
मध्यमअक्लिश्यः अक्लिश्यतम् अक्लिश्यत
उत्तमअक्लिश्यम् अक्लिश्याव अक्लिश्याम


कर्मणिएकद्विबहु
प्रथमअक्लिश्यत अक्लिश्येताम् अक्लिश्यन्त
मध्यमअक्लिश्यथाः अक्लिश्येथाम् अक्लिश्यध्वम्
उत्तमअक्लिश्ये अक्लिश्यावहि अक्लिश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्लिश्येत् क्लिश्येताम् क्लिश्येयुः
मध्यमक्लिश्येः क्लिश्येतम् क्लिश्येत
उत्तमक्लिश्येयम् क्लिश्येव क्लिश्येम


कर्मणिएकद्विबहु
प्रथमक्लिश्येत क्लिश्येयाताम् क्लिश्येरन्
मध्यमक्लिश्येथाः क्लिश्येयाथाम् क्लिश्येध्वम्
उत्तमक्लिश्येय क्लिश्येवहि क्लिश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्लिश्यतु क्लिश्यताम् क्लिश्यन्तु
मध्यमक्लिश्य क्लिश्यतम् क्लिश्यत
उत्तमक्लिश्यानि क्लिश्याव क्लिश्याम


कर्मणिएकद्विबहु
प्रथमक्लिश्यताम् क्लिश्येताम् क्लिश्यन्ताम्
मध्यमक्लिश्यस्व क्लिश्येथाम् क्लिश्यध्वम्
उत्तमक्लिश्यै क्लिश्यावहै क्लिश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्लेशिष्यति क्लेक्ष्यति क्लेशिष्यतः क्लेक्ष्यतः क्लेशिष्यन्ति क्लेक्ष्यन्ति
मध्यमक्लेशिष्यसि क्लेक्ष्यसि क्लेशिष्यथः क्लेक्ष्यथः क्लेशिष्यथ क्लेक्ष्यथ
उत्तमक्लेशिष्यामि क्लेक्ष्यामि क्लेशिष्यावः क्लेक्ष्यावः क्लेशिष्यामः क्लेक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्लेष्टा क्लेशिता क्लेष्टारौ क्लेशितारौ क्लेष्टारः क्लेशितारः
मध्यमक्लेष्टासि क्लेशितासि क्लेष्टास्थः क्लेशितास्थः क्लेष्टास्थ क्लेशितास्थ
उत्तमक्लेष्टास्मि क्लेशितास्मि क्लेष्टास्वः क्लेशितास्वः क्लेष्टास्मः क्लेशितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिक्लेश चिक्लिशतुः चिक्लिशुः
मध्यमचिक्लेष्ठ चिक्लेशिथ चिक्लिशथुः चिक्लिश
उत्तमचिक्लेश चिक्लिशिव चिक्लिशिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअक्लेशीत् अक्लिक्षत् अक्लेशिष्टाम् अक्लिक्षताम् अक्लेशिषुः अक्लिक्षन्
मध्यमअक्लेशीः अक्लिक्षः अक्लेशिष्टम् अक्लिक्षतम् अक्लेशिष्ट अक्लिक्षत
उत्तमअक्लेशिषम् अक्लिक्षम् अक्लेशिष्व अक्लिक्षाव अक्लेशिष्म अक्लिक्षाम


आत्मनेपदेएकद्विबहु
प्रथमअक्लेशिष्ट अक्लेशिषाताम् अक्लेशिषत
मध्यमअक्लेशिष्ठाः अक्लेशिषाथाम् अक्लेशिध्वम्
उत्तमअक्लेशिषि अक्लेशिष्वहि अक्लेशिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्लिश्यात् क्लिश्यास्ताम् क्लिश्यासुः
मध्यमक्लिश्याः क्लिश्यास्तम् क्लिश्यास्त
उत्तमक्लिश्यासम् क्लिश्यास्व क्लिश्यास्म

कृदन्त

क्त
क्लिशित m. n. क्लिशिता f.

क्त
क्लिष्ट m. n. क्लिष्टा f.

क्तवतु
क्लिष्टवत् m. n. क्लिष्टवती f.

क्तवतु
क्लिशितवत् m. n. क्लिशितवती f.

शतृ
क्लिश्यत् m. n. क्लिश्यन्ती f.

शानच् कर्मणि
क्लिश्यमान m. n. क्लिश्यमाना f.

लुडादेश पर
क्लेक्ष्यत् m. n. क्लेक्ष्यन्ती f.

लुडादेश पर
क्लेशिष्यत् m. n. क्लेशिष्यन्ती f.

यत्
क्लेष्टव्य m. n. क्लेष्टव्या f.

तव्य
क्लेशितव्य m. n. क्लेशितव्या f.

यत्
क्लेश्य m. n. क्लेश्या f.

अनीयर्
क्लेशनीय m. n. क्लेशनीया f.

लिडादेश पर
चिक्लिश्वस् m. n. चिक्लिशुषी f.

अव्यय

तुमुन्
क्लेष्टुम्

तुमुन्
क्लेशितुम्

क्त्वा
क्लेशित्वा

क्त्वा
क्लिष्ट्वा

क्त्वा
क्लिशित्वा

ल्यप्
॰क्लिश्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमक्लेशयति क्लेशयतः क्लेशयन्ति
मध्यमक्लेशयसि क्लेशयथः क्लेशयथ
उत्तमक्लेशयामि क्लेशयावः क्लेशयामः


आत्मनेपदेएकद्विबहु
प्रथमक्लेशयते क्लेशयेते क्लेशयन्ते
मध्यमक्लेशयसे क्लेशयेथे क्लेशयध्वे
उत्तमक्लेशये क्लेशयावहे क्लेशयामहे


कर्मणिएकद्विबहु
प्रथमक्लेश्यते क्लेश्येते क्लेश्यन्ते
मध्यमक्लेश्यसे क्लेश्येथे क्लेश्यध्वे
उत्तमक्लेश्ये क्लेश्यावहे क्लेश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्लेशयत् अक्लेशयताम् अक्लेशयन्
मध्यमअक्लेशयः अक्लेशयतम् अक्लेशयत
उत्तमअक्लेशयम् अक्लेशयाव अक्लेशयाम


आत्मनेपदेएकद्विबहु
प्रथमअक्लेशयत अक्लेशयेताम् अक्लेशयन्त
मध्यमअक्लेशयथाः अक्लेशयेथाम् अक्लेशयध्वम्
उत्तमअक्लेशये अक्लेशयावहि अक्लेशयामहि


कर्मणिएकद्विबहु
प्रथमअक्लेश्यत अक्लेश्येताम् अक्लेश्यन्त
मध्यमअक्लेश्यथाः अक्लेश्येथाम् अक्लेश्यध्वम्
उत्तमअक्लेश्ये अक्लेश्यावहि अक्लेश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्लेशयेत् क्लेशयेताम् क्लेशयेयुः
मध्यमक्लेशयेः क्लेशयेतम् क्लेशयेत
उत्तमक्लेशयेयम् क्लेशयेव क्लेशयेम


आत्मनेपदेएकद्विबहु
प्रथमक्लेशयेत क्लेशयेयाताम् क्लेशयेरन्
मध्यमक्लेशयेथाः क्लेशयेयाथाम् क्लेशयेध्वम्
उत्तमक्लेशयेय क्लेशयेवहि क्लेशयेमहि


कर्मणिएकद्विबहु
प्रथमक्लेश्येत क्लेश्येयाताम् क्लेश्येरन्
मध्यमक्लेश्येथाः क्लेश्येयाथाम् क्लेश्येध्वम्
उत्तमक्लेश्येय क्लेश्येवहि क्लेश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्लेशयतु क्लेशयताम् क्लेशयन्तु
मध्यमक्लेशय क्लेशयतम् क्लेशयत
उत्तमक्लेशयानि क्लेशयाव क्लेशयाम


आत्मनेपदेएकद्विबहु
प्रथमक्लेशयताम् क्लेशयेताम् क्लेशयन्ताम्
मध्यमक्लेशयस्व क्लेशयेथाम् क्लेशयध्वम्
उत्तमक्लेशयै क्लेशयावहै क्लेशयामहै


कर्मणिएकद्विबहु
प्रथमक्लेश्यताम् क्लेश्येताम् क्लेश्यन्ताम्
मध्यमक्लेश्यस्व क्लेश्येथाम् क्लेश्यध्वम्
उत्तमक्लेश्यै क्लेश्यावहै क्लेश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्लेशयिष्यति क्लेशयिष्यतः क्लेशयिष्यन्ति
मध्यमक्लेशयिष्यसि क्लेशयिष्यथः क्लेशयिष्यथ
उत्तमक्लेशयिष्यामि क्लेशयिष्यावः क्लेशयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्लेशयिष्यते क्लेशयिष्येते क्लेशयिष्यन्ते
मध्यमक्लेशयिष्यसे क्लेशयिष्येथे क्लेशयिष्यध्वे
उत्तमक्लेशयिष्ये क्लेशयिष्यावहे क्लेशयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्लेशयिता क्लेशयितारौ क्लेशयितारः
मध्यमक्लेशयितासि क्लेशयितास्थः क्लेशयितास्थ
उत्तमक्लेशयितास्मि क्लेशयितास्वः क्लेशयितास्मः

कृदन्त

क्त
क्लेशित m. n. क्लेशिता f.

क्तवतु
क्लेशितवत् m. n. क्लेशितवती f.

शतृ
क्लेशयत् m. n. क्लेशयन्ती f.

शानच्
क्लेशयमान m. n. क्लेशयमाना f.

शानच् कर्मणि
क्लेश्यमान m. n. क्लेश्यमाना f.

लुडादेश पर
क्लेशयिष्यत् m. n. क्लेशयिष्यन्ती f.

लुडादेश आत्म
क्लेशयिष्यमाण m. n. क्लेशयिष्यमाणा f.

यत्
क्लेश्य m. n. क्लेश्या f.

अनीयर्
क्लेशनीय m. n. क्लेशनीया f.

तव्य
क्लेशयितव्य m. n. क्लेशयितव्या f.

अव्यय

तुमुन्
क्लेशयितुम्

क्त्वा
क्लेशयित्वा

ल्यप्
॰क्लेश्य

लिट्
क्लेशयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria