सुबन्तावली ?क्लेशयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्लेशयिष्यमाणः क्लेशयिष्यमाणौ क्लेशयिष्यमाणाः
सम्बोधनम्क्लेशयिष्यमाण क्लेशयिष्यमाणौ क्लेशयिष्यमाणाः
द्वितीयाक्लेशयिष्यमाणम् क्लेशयिष्यमाणौ क्लेशयिष्यमाणान्
तृतीयाक्लेशयिष्यमाणेन क्लेशयिष्यमाणाभ्याम् क्लेशयिष्यमाणैः क्लेशयिष्यमाणेभिः
चतुर्थीक्लेशयिष्यमाणाय क्लेशयिष्यमाणाभ्याम् क्लेशयिष्यमाणेभ्यः
पञ्चमीक्लेशयिष्यमाणात् क्लेशयिष्यमाणाभ्याम् क्लेशयिष्यमाणेभ्यः
षष्ठीक्लेशयिष्यमाणस्य क्लेशयिष्यमाणयोः क्लेशयिष्यमाणानाम्
सप्तमीक्लेशयिष्यमाणे क्लेशयिष्यमाणयोः क्लेशयिष्यमाणेषु

समास क्लेशयिष्यमाण

अव्यय ॰क्लेशयिष्यमाणम् ॰क्लेशयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria