सुबन्तावली ?क्लेशयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्लेशयितव्यः क्लेशयितव्यौ क्लेशयितव्याः
सम्बोधनम्क्लेशयितव्य क्लेशयितव्यौ क्लेशयितव्याः
द्वितीयाक्लेशयितव्यम् क्लेशयितव्यौ क्लेशयितव्यान्
तृतीयाक्लेशयितव्येन क्लेशयितव्याभ्याम् क्लेशयितव्यैः क्लेशयितव्येभिः
चतुर्थीक्लेशयितव्याय क्लेशयितव्याभ्याम् क्लेशयितव्येभ्यः
पञ्चमीक्लेशयितव्यात् क्लेशयितव्याभ्याम् क्लेशयितव्येभ्यः
षष्ठीक्लेशयितव्यस्य क्लेशयितव्ययोः क्लेशयितव्यानाम्
सप्तमीक्लेशयितव्ये क्लेशयितव्ययोः क्लेशयितव्येषु

समास क्लेशयितव्य

अव्यय ॰क्लेशयितव्यम् ॰क्लेशयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria