तिङन्तावली क्लम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्लमति क्लमतः क्लमन्ति
मध्यमक्लमसि क्लमथः क्लमथ
उत्तमक्लमामि क्लमावः क्लमामः


कर्मणिएकद्विबहु
प्रथमक्लम्यते क्लम्येते क्लम्यन्ते
मध्यमक्लम्यसे क्लम्येथे क्लम्यध्वे
उत्तमक्लम्ये क्लम्यावहे क्लम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्लमत् अक्लमताम् अक्लमन्
मध्यमअक्लमः अक्लमतम् अक्लमत
उत्तमअक्लमम् अक्लमाव अक्लमाम


कर्मणिएकद्विबहु
प्रथमअक्लम्यत अक्लम्येताम् अक्लम्यन्त
मध्यमअक्लम्यथाः अक्लम्येथाम् अक्लम्यध्वम्
उत्तमअक्लम्ये अक्लम्यावहि अक्लम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्लमेत् क्लमेताम् क्लमेयुः
मध्यमक्लमेः क्लमेतम् क्लमेत
उत्तमक्लमेयम् क्लमेव क्लमेम


कर्मणिएकद्विबहु
प्रथमक्लम्येत क्लम्येयाताम् क्लम्येरन्
मध्यमक्लम्येथाः क्लम्येयाथाम् क्लम्येध्वम्
उत्तमक्लम्येय क्लम्येवहि क्लम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्लमतु क्लमताम् क्लमन्तु
मध्यमक्लम क्लमतम् क्लमत
उत्तमक्लमानि क्लमाव क्लमाम


कर्मणिएकद्विबहु
प्रथमक्लम्यताम् क्लम्येताम् क्लम्यन्ताम्
मध्यमक्लम्यस्व क्लम्येथाम् क्लम्यध्वम्
उत्तमक्लम्यै क्लम्यावहै क्लम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्लमिष्यति क्लमिष्यतः क्लमिष्यन्ति
मध्यमक्लमिष्यसि क्लमिष्यथः क्लमिष्यथ
उत्तमक्लमिष्यामि क्लमिष्यावः क्लमिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्लमिता क्लमितारौ क्लमितारः
मध्यमक्लमितासि क्लमितास्थः क्लमितास्थ
उत्तमक्लमितास्मि क्लमितास्वः क्लमितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचक्लाम चक्लमतुः चक्लमुः
मध्यमचक्लमिथ चक्लमथुः चक्लम
उत्तमचक्लाम चक्लम चक्लमिव चक्लमिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्लम्यात् क्लम्यास्ताम् क्लम्यासुः
मध्यमक्लम्याः क्लम्यास्तम् क्लम्यास्त
उत्तमक्लम्यासम् क्लम्यास्व क्लम्यास्म

कृदन्त

क्त
क्लान्त m. n. क्लान्ता f.

क्तवतु
क्लान्तवत् m. n. क्लान्तवती f.

शतृ
क्लमत् m. n. क्लमन्ती f.

शानच् कर्मणि
क्लम्यमान m. n. क्लम्यमाना f.

लुडादेश पर
क्लमिष्यत् m. n. क्लमिष्यन्ती f.

तव्य
क्लमितव्य m. n. क्लमितव्या f.

यत्
क्लम्य m. n. क्लम्या f.

अनीयर्
क्लमनीय m. n. क्लमनीया f.

लिडादेश पर
चक्लन्वस् m. n. चक्लमुषी f.

अव्यय

तुमुन्
क्लमितुम्

क्त्वा
क्लान्त्वा

ल्यप्
॰क्लम्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमक्लामयति क्लामयतः क्लामयन्ति
मध्यमक्लामयसि क्लामयथः क्लामयथ
उत्तमक्लामयामि क्लामयावः क्लामयामः


आत्मनेपदेएकद्विबहु
प्रथमक्लामयते क्लामयेते क्लामयन्ते
मध्यमक्लामयसे क्लामयेथे क्लामयध्वे
उत्तमक्लामये क्लामयावहे क्लामयामहे


कर्मणिएकद्विबहु
प्रथमक्लाम्यते क्लाम्येते क्लाम्यन्ते
मध्यमक्लाम्यसे क्लाम्येथे क्लाम्यध्वे
उत्तमक्लाम्ये क्लाम्यावहे क्लाम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्लामयत् अक्लामयताम् अक्लामयन्
मध्यमअक्लामयः अक्लामयतम् अक्लामयत
उत्तमअक्लामयम् अक्लामयाव अक्लामयाम


आत्मनेपदेएकद्विबहु
प्रथमअक्लामयत अक्लामयेताम् अक्लामयन्त
मध्यमअक्लामयथाः अक्लामयेथाम् अक्लामयध्वम्
उत्तमअक्लामये अक्लामयावहि अक्लामयामहि


कर्मणिएकद्विबहु
प्रथमअक्लाम्यत अक्लाम्येताम् अक्लाम्यन्त
मध्यमअक्लाम्यथाः अक्लाम्येथाम् अक्लाम्यध्वम्
उत्तमअक्लाम्ये अक्लाम्यावहि अक्लाम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्लामयेत् क्लामयेताम् क्लामयेयुः
मध्यमक्लामयेः क्लामयेतम् क्लामयेत
उत्तमक्लामयेयम् क्लामयेव क्लामयेम


आत्मनेपदेएकद्विबहु
प्रथमक्लामयेत क्लामयेयाताम् क्लामयेरन्
मध्यमक्लामयेथाः क्लामयेयाथाम् क्लामयेध्वम्
उत्तमक्लामयेय क्लामयेवहि क्लामयेमहि


कर्मणिएकद्विबहु
प्रथमक्लाम्येत क्लाम्येयाताम् क्लाम्येरन्
मध्यमक्लाम्येथाः क्लाम्येयाथाम् क्लाम्येध्वम्
उत्तमक्लाम्येय क्लाम्येवहि क्लाम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्लामयतु क्लामयताम् क्लामयन्तु
मध्यमक्लामय क्लामयतम् क्लामयत
उत्तमक्लामयानि क्लामयाव क्लामयाम


आत्मनेपदेएकद्विबहु
प्रथमक्लामयताम् क्लामयेताम् क्लामयन्ताम्
मध्यमक्लामयस्व क्लामयेथाम् क्लामयध्वम्
उत्तमक्लामयै क्लामयावहै क्लामयामहै


कर्मणिएकद्विबहु
प्रथमक्लाम्यताम् क्लाम्येताम् क्लाम्यन्ताम्
मध्यमक्लाम्यस्व क्लाम्येथाम् क्लाम्यध्वम्
उत्तमक्लाम्यै क्लाम्यावहै क्लाम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्लामयिष्यति क्लामयिष्यतः क्लामयिष्यन्ति
मध्यमक्लामयिष्यसि क्लामयिष्यथः क्लामयिष्यथ
उत्तमक्लामयिष्यामि क्लामयिष्यावः क्लामयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्लामयिष्यते क्लामयिष्येते क्लामयिष्यन्ते
मध्यमक्लामयिष्यसे क्लामयिष्येथे क्लामयिष्यध्वे
उत्तमक्लामयिष्ये क्लामयिष्यावहे क्लामयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्लामयिता क्लामयितारौ क्लामयितारः
मध्यमक्लामयितासि क्लामयितास्थः क्लामयितास्थ
उत्तमक्लामयितास्मि क्लामयितास्वः क्लामयितास्मः

कृदन्त

क्त
क्लामित m. n. क्लामिता f.

क्तवतु
क्लामितवत् m. n. क्लामितवती f.

शतृ
क्लामयत् m. n. क्लामयन्ती f.

शानच्
क्लामयमान m. n. क्लामयमाना f.

शानच् कर्मणि
क्लाम्यमान m. n. क्लाम्यमाना f.

लुडादेश पर
क्लामयिष्यत् m. n. क्लामयिष्यन्ती f.

लुडादेश आत्म
क्लामयिष्यमाण m. n. क्लामयिष्यमाणा f.

यत्
क्लाम्य m. n. क्लाम्या f.

अनीयर्
क्लामनीय m. n. क्लामनीया f.

तव्य
क्लामयितव्य m. n. क्लामयितव्या f.

अव्यय

तुमुन्
क्लामयितुम्

क्त्वा
क्लामयित्वा

ल्यप्
॰क्लाम्य

लिट्
क्लामयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria