सुबन्तावली ?क्लमत्

Roma

पुमान्एकद्विबहु
प्रथमाक्लमन् क्लमन्तौ क्लमन्तः
सम्बोधनम्क्लमन् क्लमन्तौ क्लमन्तः
द्वितीयाक्लमन्तम् क्लमन्तौ क्लमतः
तृतीयाक्लमता क्लमद्भ्याम् क्लमद्भिः
चतुर्थीक्लमते क्लमद्भ्याम् क्लमद्भ्यः
पञ्चमीक्लमतः क्लमद्भ्याम् क्लमद्भ्यः
षष्ठीक्लमतः क्लमतोः क्लमताम्
सप्तमीक्लमति क्लमतोः क्लमत्सु

समास क्लमत्

अव्यय ॰क्लमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria