तिङन्तावली ?किल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकेलयति केलयतः केलयन्ति
मध्यमकेलयसि केलयथः केलयथ
उत्तमकेलयामि केलयावः केलयामः


आत्मनेपदेएकद्विबहु
प्रथमकेलयते केलयेते केलयन्ते
मध्यमकेलयसे केलयेथे केलयध्वे
उत्तमकेलये केलयावहे केलयामहे


कर्मणिएकद्विबहु
प्रथमकेल्यते केल्येते केल्यन्ते
मध्यमकेल्यसे केल्येथे केल्यध्वे
उत्तमकेल्ये केल्यावहे केल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकेलयत् अकेलयताम् अकेलयन्
मध्यमअकेलयः अकेलयतम् अकेलयत
उत्तमअकेलयम् अकेलयाव अकेलयाम


आत्मनेपदेएकद्विबहु
प्रथमअकेलयत अकेलयेताम् अकेलयन्त
मध्यमअकेलयथाः अकेलयेथाम् अकेलयध्वम्
उत्तमअकेलये अकेलयावहि अकेलयामहि


कर्मणिएकद्विबहु
प्रथमअकेल्यत अकेल्येताम् अकेल्यन्त
मध्यमअकेल्यथाः अकेल्येथाम् अकेल्यध्वम्
उत्तमअकेल्ये अकेल्यावहि अकेल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकेलयेत् केलयेताम् केलयेयुः
मध्यमकेलयेः केलयेतम् केलयेत
उत्तमकेलयेयम् केलयेव केलयेम


आत्मनेपदेएकद्विबहु
प्रथमकेलयेत केलयेयाताम् केलयेरन्
मध्यमकेलयेथाः केलयेयाथाम् केलयेध्वम्
उत्तमकेलयेय केलयेवहि केलयेमहि


कर्मणिएकद्विबहु
प्रथमकेल्येत केल्येयाताम् केल्येरन्
मध्यमकेल्येथाः केल्येयाथाम् केल्येध्वम्
उत्तमकेल्येय केल्येवहि केल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकेलयतु केलयताम् केलयन्तु
मध्यमकेलय केलयतम् केलयत
उत्तमकेलयानि केलयाव केलयाम


आत्मनेपदेएकद्विबहु
प्रथमकेलयताम् केलयेताम् केलयन्ताम्
मध्यमकेलयस्व केलयेथाम् केलयध्वम्
उत्तमकेलयै केलयावहै केलयामहै


कर्मणिएकद्विबहु
प्रथमकेल्यताम् केल्येताम् केल्यन्ताम्
मध्यमकेल्यस्व केल्येथाम् केल्यध्वम्
उत्तमकेल्यै केल्यावहै केल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकेलयिष्यति केलयिष्यतः केलयिष्यन्ति
मध्यमकेलयिष्यसि केलयिष्यथः केलयिष्यथ
उत्तमकेलयिष्यामि केलयिष्यावः केलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकेलयिष्यते केलयिष्येते केलयिष्यन्ते
मध्यमकेलयिष्यसे केलयिष्येथे केलयिष्यध्वे
उत्तमकेलयिष्ये केलयिष्यावहे केलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकेलयिता केलयितारौ केलयितारः
मध्यमकेलयितासि केलयितास्थः केलयितास्थ
उत्तमकेलयितास्मि केलयितास्वः केलयितास्मः

कृदन्त

क्त
केलित m. n. केलिता f.

क्तवतु
केलितवत् m. n. केलितवती f.

शतृ
केलयत् m. n. केलयन्ती f.

शानच्
केलयमान m. n. केलयमाना f.

शानच् कर्मणि
केल्यमान m. n. केल्यमाना f.

लुडादेश पर
केलयिष्यत् m. n. केलयिष्यन्ती f.

लुडादेश आत्म
केलयिष्यमाण m. n. केलयिष्यमाणा f.

तव्य
केलयितव्य m. n. केलयितव्या f.

यत्
केल्य m. n. केल्या f.

अनीयर्
केलनीय m. n. केलनीया f.

अव्यय

तुमुन्
केलयितुम्

क्त्वा
केलयित्वा

ल्यप्
॰केलय्य

लिट्
केलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria