सुबन्तावली ?केलयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकेलयिष्यन्ती केलयिष्यन्त्यौ केलयिष्यन्त्यः
सम्बोधनम्केलयिष्यन्ति केलयिष्यन्त्यौ केलयिष्यन्त्यः
द्वितीयाकेलयिष्यन्तीम् केलयिष्यन्त्यौ केलयिष्यन्तीः
तृतीयाकेलयिष्यन्त्या केलयिष्यन्तीभ्याम् केलयिष्यन्तीभिः
चतुर्थीकेलयिष्यन्त्यै केलयिष्यन्तीभ्याम् केलयिष्यन्तीभ्यः
पञ्चमीकेलयिष्यन्त्याः केलयिष्यन्तीभ्याम् केलयिष्यन्तीभ्यः
षष्ठीकेलयिष्यन्त्याः केलयिष्यन्त्योः केलयिष्यन्तीनाम्
सप्तमीकेलयिष्यन्त्याम् केलयिष्यन्त्योः केलयिष्यन्तीषु

समास केलयिष्यन्ति केलयिष्यन्ती

अव्यय ॰केलयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria