सुबन्तावली ?केलयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकेलयिष्यमाणः केलयिष्यमाणौ केलयिष्यमाणाः
सम्बोधनम्केलयिष्यमाण केलयिष्यमाणौ केलयिष्यमाणाः
द्वितीयाकेलयिष्यमाणम् केलयिष्यमाणौ केलयिष्यमाणान्
तृतीयाकेलयिष्यमाणेन केलयिष्यमाणाभ्याम् केलयिष्यमाणैः केलयिष्यमाणेभिः
चतुर्थीकेलयिष्यमाणाय केलयिष्यमाणाभ्याम् केलयिष्यमाणेभ्यः
पञ्चमीकेलयिष्यमाणात् केलयिष्यमाणाभ्याम् केलयिष्यमाणेभ्यः
षष्ठीकेलयिष्यमाणस्य केलयिष्यमाणयोः केलयिष्यमाणानाम्
सप्तमीकेलयिष्यमाणे केलयिष्यमाणयोः केलयिष्यमाणेषु

समास केलयिष्यमाण

अव्यय ॰केलयिष्यमाणम् ॰केलयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria