सुबन्तावली ?चिचिख्यासुषी

Roma

स्त्रीएकद्विबहु
प्रथमाचिचिख्यासुषी चिचिख्यासुष्यौ चिचिख्यासुष्यः
सम्बोधनम्चिचिख्यासुषि चिचिख्यासुष्यौ चिचिख्यासुष्यः
द्वितीयाचिचिख्यासुषीम् चिचिख्यासुष्यौ चिचिख्यासुषीः
तृतीयाचिचिख्यासुष्या चिचिख्यासुषीभ्याम् चिचिख्यासुषीभिः
चतुर्थीचिचिख्यासुष्यै चिचिख्यासुषीभ्याम् चिचिख्यासुषीभ्यः
पञ्चमीचिचिख्यासुष्याः चिचिख्यासुषीभ्याम् चिचिख्यासुषीभ्यः
षष्ठीचिचिख्यासुष्याः चिचिख्यासुष्योः चिचिख्यासुषीणाम्
सप्तमीचिचिख्यासुष्याम् चिचिख्यासुष्योः चिचिख्यासुषीषु

समास चिचिख्यासुषि चिचिख्यासुषी

अव्यय ॰चिचिख्यासुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria