तिङन्तावली ?खड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमखडयति खडयतः खडयन्ति
मध्यमखडयसि खडयथः खडयथ
उत्तमखडयामि खडयावः खडयामः


आत्मनेपदेएकद्विबहु
प्रथमखडयते खडयेते खडयन्ते
मध्यमखडयसे खडयेथे खडयध्वे
उत्तमखडये खडयावहे खडयामहे


कर्मणिएकद्विबहु
प्रथमखड्यते खड्येते खड्यन्ते
मध्यमखड्यसे खड्येथे खड्यध्वे
उत्तमखड्ये खड्यावहे खड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखडयत् अखडयताम् अखडयन्
मध्यमअखडयः अखडयतम् अखडयत
उत्तमअखडयम् अखडयाव अखडयाम


आत्मनेपदेएकद्विबहु
प्रथमअखडयत अखडयेताम् अखडयन्त
मध्यमअखडयथाः अखडयेथाम् अखडयध्वम्
उत्तमअखडये अखडयावहि अखडयामहि


कर्मणिएकद्विबहु
प्रथमअखड्यत अखड्येताम् अखड्यन्त
मध्यमअखड्यथाः अखड्येथाम् अखड्यध्वम्
उत्तमअखड्ये अखड्यावहि अखड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखडयेत् खडयेताम् खडयेयुः
मध्यमखडयेः खडयेतम् खडयेत
उत्तमखडयेयम् खडयेव खडयेम


आत्मनेपदेएकद्विबहु
प्रथमखडयेत खडयेयाताम् खडयेरन्
मध्यमखडयेथाः खडयेयाथाम् खडयेध्वम्
उत्तमखडयेय खडयेवहि खडयेमहि


कर्मणिएकद्विबहु
प्रथमखड्येत खड्येयाताम् खड्येरन्
मध्यमखड्येथाः खड्येयाथाम् खड्येध्वम्
उत्तमखड्येय खड्येवहि खड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखडयतु खडयताम् खडयन्तु
मध्यमखडय खडयतम् खडयत
उत्तमखडयानि खडयाव खडयाम


आत्मनेपदेएकद्विबहु
प्रथमखडयताम् खडयेताम् खडयन्ताम्
मध्यमखडयस्व खडयेथाम् खडयध्वम्
उत्तमखडयै खडयावहै खडयामहै


कर्मणिएकद्विबहु
प्रथमखड्यताम् खड्येताम् खड्यन्ताम्
मध्यमखड्यस्व खड्येथाम् खड्यध्वम्
उत्तमखड्यै खड्यावहै खड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखडयिष्यति खडयिष्यतः खडयिष्यन्ति
मध्यमखडयिष्यसि खडयिष्यथः खडयिष्यथ
उत्तमखडयिष्यामि खडयिष्यावः खडयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखडयिष्यते खडयिष्येते खडयिष्यन्ते
मध्यमखडयिष्यसे खडयिष्येथे खडयिष्यध्वे
उत्तमखडयिष्ये खडयिष्यावहे खडयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखडयिता खडयितारौ खडयितारः
मध्यमखडयितासि खडयितास्थः खडयितास्थ
उत्तमखडयितास्मि खडयितास्वः खडयितास्मः

कृदन्त

क्त
खडित m. n. खडिता f.

क्तवतु
खडितवत् m. n. खडितवती f.

शतृ
खडयत् m. n. खडयन्ती f.

शानच्
खडयमान m. n. खडयमाना f.

शानच् कर्मणि
खड्यमान m. n. खड्यमाना f.

लुडादेश पर
खडयिष्यत् m. n. खडयिष्यन्ती f.

लुडादेश आत्म
खडयिष्यमाण m. n. खडयिष्यमाणा f.

तव्य
खडयितव्य m. n. खडयितव्या f.

यत्
खड्य m. n. खड्या f.

अनीयर्
खडनीय m. n. खडनीया f.

अव्यय

तुमुन्
खडयितुम्

क्त्वा
खडयित्वा

ल्यप्
॰खडय्य

लिट्
खडयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria