सुबन्तावली ?खडयमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाखडयमानम् खडयमाने खडयमानानि
सम्बोधनम्खडयमान खडयमाने खडयमानानि
द्वितीयाखडयमानम् खडयमाने खडयमानानि
तृतीयाखडयमानेन खडयमानाभ्याम् खडयमानैः
चतुर्थीखडयमानाय खडयमानाभ्याम् खडयमानेभ्यः
पञ्चमीखडयमानात् खडयमानाभ्याम् खडयमानेभ्यः
षष्ठीखडयमानस्य खडयमानयोः खडयमानानाम्
सप्तमीखडयमाने खडयमानयोः खडयमानेषु

समास खडयमान

अव्यय ॰खडयमानम् ॰खडयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria