सुबन्तावली ?खडयमान

Roma

पुमान्एकद्विबहु
प्रथमाखडयमानः खडयमानौ खडयमानाः
सम्बोधनम्खडयमान खडयमानौ खडयमानाः
द्वितीयाखडयमानम् खडयमानौ खडयमानान्
तृतीयाखडयमानेन खडयमानाभ्याम् खडयमानैः खडयमानेभिः
चतुर्थीखडयमानाय खडयमानाभ्याम् खडयमानेभ्यः
पञ्चमीखडयमानात् खडयमानाभ्याम् खडयमानेभ्यः
षष्ठीखडयमानस्य खडयमानयोः खडयमानानाम्
सप्तमीखडयमाने खडयमानयोः खडयमानेषु

समास खडयमान

अव्यय ॰खडयमानम् ॰खडयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria