तिङन्तावली कलह

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमकलहायते कलहायेते कलहायन्ते
मध्यमकलहायसे कलहायेथे कलहायध्वे
उत्तमकलहाये कलहायावहे कलहायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअकलहायत अकलहायेताम् अकलहायन्त
मध्यमअकलहायथाः अकलहायेथाम् अकलहायध्वम्
उत्तमअकलहाये अकलहायावहि अकलहायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमकलहायेत कलहायेयाताम् कलहायेरन्
मध्यमकलहायेथाः कलहायेयाथाम् कलहायेध्वम्
उत्तमकलहायेय कलहायेवहि कलहायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमकलहायताम् कलहायेताम् कलहायन्ताम्
मध्यमकलहायस्व कलहायेथाम् कलहायध्वम्
उत्तमकलहायै कलहायावहै कलहायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकलहायिष्यति कलहायिष्यतः कलहायिष्यन्ति
मध्यमकलहायिष्यसि कलहायिष्यथः कलहायिष्यथ
उत्तमकलहायिष्यामि कलहायिष्यावः कलहायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकलहायिष्यते कलहायिष्येते कलहायिष्यन्ते
मध्यमकलहायिष्यसे कलहायिष्येथे कलहायिष्यध्वे
उत्तमकलहायिष्ये कलहायिष्यावहे कलहायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकलहायिता कलहायितारौ कलहायितारः
मध्यमकलहायितासि कलहायितास्थः कलहायितास्थ
उत्तमकलहायितास्मि कलहायितास्वः कलहायितास्मः

कृदन्त

क्त
कलहित m. n. कलहिता f.

क्तवतु
कलहितवत् m. n. कलहितवती f.

शानच्
कलहायमान m. n. कलहायमाना f.

लुडादेश पर
कलहायिष्यत् m. n. कलहायिष्यन्ती f.

लुडादेश आत्म
कलहायिष्यमाण m. n. कलहायिष्यमाणा f.

तव्य
कलहायितव्य m. n. कलहायितव्या f.

अव्यय

तुमुन्
कलहायितुम्

क्त्वा
कलहायित्वा

लिट्
कलहायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria