सुबन्तावली ?कलहितवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकलहितवत् कलहितवन्ती कलहितवती कलहितवन्ति
सम्बोधनम्कलहितवत् कलहितवन्ती कलहितवती कलहितवन्ति
द्वितीयाकलहितवत् कलहितवन्ती कलहितवती कलहितवन्ति
तृतीयाकलहितवता कलहितवद्भ्याम् कलहितवद्भिः
चतुर्थीकलहितवते कलहितवद्भ्याम् कलहितवद्भ्यः
पञ्चमीकलहितवतः कलहितवद्भ्याम् कलहितवद्भ्यः
षष्ठीकलहितवतः कलहितवतोः कलहितवताम्
सप्तमीकलहितवति कलहितवतोः कलहितवत्सु

अव्यय ॰कलहितवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria