सुबन्तावली ?कलहितवती

Roma

स्त्रीएकद्विबहु
प्रथमाकलहितवती कलहितवत्यौ कलहितवत्यः
सम्बोधनम्कलहितवति कलहितवत्यौ कलहितवत्यः
द्वितीयाकलहितवतीम् कलहितवत्यौ कलहितवतीः
तृतीयाकलहितवत्या कलहितवतीभ्याम् कलहितवतीभिः
चतुर्थीकलहितवत्यै कलहितवतीभ्याम् कलहितवतीभ्यः
पञ्चमीकलहितवत्याः कलहितवतीभ्याम् कलहितवतीभ्यः
षष्ठीकलहितवत्याः कलहितवत्योः कलहितवतीनाम्
सप्तमीकलहितवत्याम् कलहितवत्योः कलहितवतीषु

समास कलहितवति कलहितवती

अव्यय ॰कलहितवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria