तिङन्तावली कल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकलति कलतः कलन्ति
मध्यमकलसि कलथः कलथ
उत्तमकलामि कलावः कलामः


आत्मनेपदेएकद्विबहु
प्रथमकलते कलेते कलन्ते
मध्यमकलसे कलेथे कलध्वे
उत्तमकले कलावहे कलामहे


कर्मणिएकद्विबहु
प्रथमकल्यते कल्येते कल्यन्ते
मध्यमकल्यसे कल्येथे कल्यध्वे
उत्तमकल्ये कल्यावहे कल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकलत् अकलताम् अकलन्
मध्यमअकलः अकलतम् अकलत
उत्तमअकलम् अकलाव अकलाम


आत्मनेपदेएकद्विबहु
प्रथमअकलत अकलेताम् अकलन्त
मध्यमअकलथाः अकलेथाम् अकलध्वम्
उत्तमअकले अकलावहि अकलामहि


कर्मणिएकद्विबहु
प्रथमअकल्यत अकल्येताम् अकल्यन्त
मध्यमअकल्यथाः अकल्येथाम् अकल्यध्वम्
उत्तमअकल्ये अकल्यावहि अकल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकलेत् कलेताम् कलेयुः
मध्यमकलेः कलेतम् कलेत
उत्तमकलेयम् कलेव कलेम


आत्मनेपदेएकद्विबहु
प्रथमकलेत कलेयाताम् कलेरन्
मध्यमकलेथाः कलेयाथाम् कलेध्वम्
उत्तमकलेय कलेवहि कलेमहि


कर्मणिएकद्विबहु
प्रथमकल्येत कल्येयाताम् कल्येरन्
मध्यमकल्येथाः कल्येयाथाम् कल्येध्वम्
उत्तमकल्येय कल्येवहि कल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकलतु कलताम् कलन्तु
मध्यमकल कलतम् कलत
उत्तमकलानि कलाव कलाम


आत्मनेपदेएकद्विबहु
प्रथमकलताम् कलेताम् कलन्ताम्
मध्यमकलस्व कलेथाम् कलध्वम्
उत्तमकलै कलावहै कलामहै


कर्मणिएकद्विबहु
प्रथमकल्यताम् कल्येताम् कल्यन्ताम्
मध्यमकल्यस्व कल्येथाम् कल्यध्वम्
उत्तमकल्यै कल्यावहै कल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकलिष्यति कलिष्यतः कलिष्यन्ति
मध्यमकलिष्यसि कलिष्यथः कलिष्यथ
उत्तमकलिष्यामि कलिष्यावः कलिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकलिष्यते कलिष्येते कलिष्यन्ते
मध्यमकलिष्यसे कलिष्येथे कलिष्यध्वे
उत्तमकलिष्ये कलिष्यावहे कलिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकलिता कलितारौ कलितारः
मध्यमकलितासि कलितास्थः कलितास्थ
उत्तमकलितास्मि कलितास्वः कलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकाल चकलतुः चकलुः
मध्यमचकलिथ चकलथुः चकल
उत्तमचकाल चकल चकलिव चकलिम


आत्मनेपदेएकद्विबहु
प्रथमचकले चकलाते चकलिरे
मध्यमचकलिषे चकलाथे चकलिध्वे
उत्तमचकले चकलिवहे चकलिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकल्यात् कल्यास्ताम् कल्यासुः
मध्यमकल्याः कल्यास्तम् कल्यास्त
उत्तमकल्यासम् कल्यास्व कल्यास्म

कृदन्त

क्त
कलित m. n. कलिता f.

क्तवतु
कलितवत् m. n. कलितवती f.

शतृ
कलत् m. n. कलन्ती f.

शानच्
कलमान m. n. कलमाना f.

शानच् कर्मणि
कल्यमान m. n. कल्यमाना f.

लुडादेश पर
कलिष्यत् m. n. कलिष्यन्ती f.

लुडादेश आत्म
कलिष्यमाण m. n. कलिष्यमाणा f.

तव्य
कलितव्य m. n. कलितव्या f.

यत्
काल्य m. n. काल्या f.

अनीयर्
कलनीय m. n. कलनीया f.

लिडादेश पर
चकल्वस् m. n. चकलुषी f.

लिडादेश आत्म
चकलान m. n. चकलाना f.

अव्यय

तुमुन्
कलितुम्

क्त्वा
कलित्वा

ल्यप्
॰कल्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमकालयति कालयतः कालयन्ति
मध्यमकालयसि कालयथः कालयथ
उत्तमकालयामि कालयावः कालयामः


आत्मनेपदेएकद्विबहु
प्रथमकालयते कालयेते कालयन्ते
मध्यमकालयसे कालयेथे कालयध्वे
उत्तमकालये कालयावहे कालयामहे


कर्मणिएकद्विबहु
प्रथमकाल्यते काल्येते काल्यन्ते
मध्यमकाल्यसे काल्येथे काल्यध्वे
उत्तमकाल्ये काल्यावहे काल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकालयत् अकालयताम् अकालयन्
मध्यमअकालयः अकालयतम् अकालयत
उत्तमअकालयम् अकालयाव अकालयाम


आत्मनेपदेएकद्विबहु
प्रथमअकालयत अकालयेताम् अकालयन्त
मध्यमअकालयथाः अकालयेथाम् अकालयध्वम्
उत्तमअकालये अकालयावहि अकालयामहि


कर्मणिएकद्विबहु
प्रथमअकाल्यत अकाल्येताम् अकाल्यन्त
मध्यमअकाल्यथाः अकाल्येथाम् अकाल्यध्वम्
उत्तमअकाल्ये अकाल्यावहि अकाल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकालयेत् कालयेताम् कालयेयुः
मध्यमकालयेः कालयेतम् कालयेत
उत्तमकालयेयम् कालयेव कालयेम


आत्मनेपदेएकद्विबहु
प्रथमकालयेत कालयेयाताम् कालयेरन्
मध्यमकालयेथाः कालयेयाथाम् कालयेध्वम्
उत्तमकालयेय कालयेवहि कालयेमहि


कर्मणिएकद्विबहु
प्रथमकाल्येत काल्येयाताम् काल्येरन्
मध्यमकाल्येथाः काल्येयाथाम् काल्येध्वम्
उत्तमकाल्येय काल्येवहि काल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकालयतु कालयताम् कालयन्तु
मध्यमकालय कालयतम् कालयत
उत्तमकालयानि कालयाव कालयाम


आत्मनेपदेएकद्विबहु
प्रथमकालयताम् कालयेताम् कालयन्ताम्
मध्यमकालयस्व कालयेथाम् कालयध्वम्
उत्तमकालयै कालयावहै कालयामहै


कर्मणिएकद्विबहु
प्रथमकाल्यताम् काल्येताम् काल्यन्ताम्
मध्यमकाल्यस्व काल्येथाम् काल्यध्वम्
उत्तमकाल्यै काल्यावहै काल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकालयिष्यति कालयिष्यतः कालयिष्यन्ति
मध्यमकालयिष्यसि कालयिष्यथः कालयिष्यथ
उत्तमकालयिष्यामि कालयिष्यावः कालयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकालयिष्यते कालयिष्येते कालयिष्यन्ते
मध्यमकालयिष्यसे कालयिष्येथे कालयिष्यध्वे
उत्तमकालयिष्ये कालयिष्यावहे कालयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकालयिता कालयितारौ कालयितारः
मध्यमकालयितासि कालयितास्थः कालयितास्थ
उत्तमकालयितास्मि कालयितास्वः कालयितास्मः

कृदन्त

क्त
कालित m. n. कालिता f.

क्तवतु
कालितवत् m. n. कालितवती f.

शतृ
कालयत् m. n. कालयन्ती f.

शानच्
कालयमान m. n. कालयमाना f.

शानच् कर्मणि
काल्यमान m. n. काल्यमाना f.

लुडादेश पर
कालयिष्यत् m. n. कालयिष्यन्ती f.

लुडादेश आत्म
कालयिष्यमाण m. n. कालयिष्यमाणा f.

यत्
काल्य m. n. काल्या f.

अनीयर्
कालनीय m. n. कालनीया f.

तव्य
कालयितव्य m. n. कालयितव्या f.

अव्यय

तुमुन्
कालयितुम्

क्त्वा
कालयित्वा

ल्यप्
॰कालय्य

लिट्
कालयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria