सुबन्तावली ?कालयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकालयिष्यमाणः कालयिष्यमाणौ कालयिष्यमाणाः
सम्बोधनम्कालयिष्यमाण कालयिष्यमाणौ कालयिष्यमाणाः
द्वितीयाकालयिष्यमाणम् कालयिष्यमाणौ कालयिष्यमाणान्
तृतीयाकालयिष्यमाणेन कालयिष्यमाणाभ्याम् कालयिष्यमाणैः कालयिष्यमाणेभिः
चतुर्थीकालयिष्यमाणाय कालयिष्यमाणाभ्याम् कालयिष्यमाणेभ्यः
पञ्चमीकालयिष्यमाणात् कालयिष्यमाणाभ्याम् कालयिष्यमाणेभ्यः
षष्ठीकालयिष्यमाणस्य कालयिष्यमाणयोः कालयिष्यमाणानाम्
सप्तमीकालयिष्यमाणे कालयिष्यमाणयोः कालयिष्यमाणेषु

समास कालयिष्यमाण

अव्यय ॰कालयिष्यमाणम् ॰कालयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria