सुबन्तावली ?कलत्

Roma

पुमान्एकद्विबहु
प्रथमाकलन् कलन्तौ कलन्तः
सम्बोधनम्कलन् कलन्तौ कलन्तः
द्वितीयाकलन्तम् कलन्तौ कलतः
तृतीयाकलता कलद्भ्याम् कलद्भिः
चतुर्थीकलते कलद्भ्याम् कलद्भ्यः
पञ्चमीकलतः कलद्भ्याम् कलद्भ्यः
षष्ठीकलतः कलतोः कलताम्
सप्तमीकलति कलतोः कलत्सु

समास कलत्

अव्यय ॰कलन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria