तिङन्तावली ?कज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकजति कजतः कजन्ति
मध्यमकजसि कजथः कजथ
उत्तमकजामि कजावः कजामः


आत्मनेपदेएकद्विबहु
प्रथमकजते कजेते कजन्ते
मध्यमकजसे कजेथे कजध्वे
उत्तमकजे कजावहे कजामहे


कर्मणिएकद्विबहु
प्रथमकज्यते कज्येते कज्यन्ते
मध्यमकज्यसे कज्येथे कज्यध्वे
उत्तमकज्ये कज्यावहे कज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकजत् अकजताम् अकजन्
मध्यमअकजः अकजतम् अकजत
उत्तमअकजम् अकजाव अकजाम


आत्मनेपदेएकद्विबहु
प्रथमअकजत अकजेताम् अकजन्त
मध्यमअकजथाः अकजेथाम् अकजध्वम्
उत्तमअकजे अकजावहि अकजामहि


कर्मणिएकद्विबहु
प्रथमअकज्यत अकज्येताम् अकज्यन्त
मध्यमअकज्यथाः अकज्येथाम् अकज्यध्वम्
उत्तमअकज्ये अकज्यावहि अकज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकजेत् कजेताम् कजेयुः
मध्यमकजेः कजेतम् कजेत
उत्तमकजेयम् कजेव कजेम


आत्मनेपदेएकद्विबहु
प्रथमकजेत कजेयाताम् कजेरन्
मध्यमकजेथाः कजेयाथाम् कजेध्वम्
उत्तमकजेय कजेवहि कजेमहि


कर्मणिएकद्विबहु
प्रथमकज्येत कज्येयाताम् कज्येरन्
मध्यमकज्येथाः कज्येयाथाम् कज्येध्वम्
उत्तमकज्येय कज्येवहि कज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकजतु कजताम् कजन्तु
मध्यमकज कजतम् कजत
उत्तमकजानि कजाव कजाम


आत्मनेपदेएकद्विबहु
प्रथमकजताम् कजेताम् कजन्ताम्
मध्यमकजस्व कजेथाम् कजध्वम्
उत्तमकजै कजावहै कजामहै


कर्मणिएकद्विबहु
प्रथमकज्यताम् कज्येताम् कज्यन्ताम्
मध्यमकज्यस्व कज्येथाम् कज्यध्वम्
उत्तमकज्यै कज्यावहै कज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकजिष्यति कजिष्यतः कजिष्यन्ति
मध्यमकजिष्यसि कजिष्यथः कजिष्यथ
उत्तमकजिष्यामि कजिष्यावः कजिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकजिष्यते कजिष्येते कजिष्यन्ते
मध्यमकजिष्यसे कजिष्येथे कजिष्यध्वे
उत्तमकजिष्ये कजिष्यावहे कजिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकजिता कजितारौ कजितारः
मध्यमकजितासि कजितास्थः कजितास्थ
उत्तमकजितास्मि कजितास्वः कजितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकाज चकजतुः चकजुः
मध्यमचकजिथ चकजथुः चकज
उत्तमचकाज चकज चकजिव चकजिम


आत्मनेपदेएकद्विबहु
प्रथमचकजे चकजाते चकजिरे
मध्यमचकजिषे चकजाथे चकजिध्वे
उत्तमचकजे चकजिवहे चकजिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकज्यात् कज्यास्ताम् कज्यासुः
मध्यमकज्याः कज्यास्तम् कज्यास्त
उत्तमकज्यासम् कज्यास्व कज्यास्म

कृदन्त

क्त
कक्त m. n. कक्ता f.

क्तवतु
कक्तवत् m. n. कक्तवती f.

शतृ
कजत् m. n. कजन्ती f.

शानच्
कजमान m. n. कजमाना f.

शानच् कर्मणि
कज्यमान m. n. कज्यमाना f.

लुडादेश पर
कजिष्यत् m. n. कजिष्यन्ती f.

लुडादेश आत्म
कजिष्यमाण m. n. कजिष्यमाणा f.

तव्य
कजितव्य m. n. कजितव्या f.

यत्
काज्य m. n. काज्या f.

अनीयर्
कजनीय m. n. कजनीया f.

लिडादेश पर
चकज्वस् m. n. चकजुषी f.

लिडादेश आत्म
चकजान m. n. चकजाना f.

अव्यय

तुमुन्
कजितुम्

क्त्वा
कक्त्वा

ल्यप्
॰कज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria