सुबन्तावली ?कजत्

Roma

पुमान्एकद्विबहु
प्रथमाकजन् कजन्तौ कजन्तः
सम्बोधनम्कजन् कजन्तौ कजन्तः
द्वितीयाकजन्तम् कजन्तौ कजतः
तृतीयाकजता कजद्भ्याम् कजद्भिः
चतुर्थीकजते कजद्भ्याम् कजद्भ्यः
पञ्चमीकजतः कजद्भ्याम् कजद्भ्यः
षष्ठीकजतः कजतोः कजताम्
सप्तमीकजति कजतोः कजत्सु

समास कजत्

अव्यय ॰कजन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria