सुबन्तावली ?चकज्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचकज्वत् चकजुषी चकज्वांसि
सम्बोधनम्चकज्वत् चकजुषी चकज्वांसि
द्वितीयाचकज्वत् चकजुषी चकज्वांसि
तृतीयाचकजुषा चकज्वद्भ्याम् चकज्वद्भिः
चतुर्थीचकजुषे चकज्वद्भ्याम् चकज्वद्भ्यः
पञ्चमीचकजुषः चकज्वद्भ्याम् चकज्वद्भ्यः
षष्ठीचकजुषः चकजुषोः चकजुषाम्
सप्तमीचकजुषि चकजुषोः चकज्वत्सु

समास चकज्वत्

अव्यय ॰चकज्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria