तिङन्तावली कण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकणति कणतः कणन्ति
मध्यमकणसि कणथः कणथ
उत्तमकणामि कणावः कणामः


आत्मनेपदेएकद्विबहु
प्रथमकणते कणेते कणन्ते
मध्यमकणसे कणेथे कणध्वे
उत्तमकणे कणावहे कणामहे


कर्मणिएकद्विबहु
प्रथमकण्यते कण्येते कण्यन्ते
मध्यमकण्यसे कण्येथे कण्यध्वे
उत्तमकण्ये कण्यावहे कण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकणत् अकणताम् अकणन्
मध्यमअकणः अकणतम् अकणत
उत्तमअकणम् अकणाव अकणाम


आत्मनेपदेएकद्विबहु
प्रथमअकणत अकणेताम् अकणन्त
मध्यमअकणथाः अकणेथाम् अकणध्वम्
उत्तमअकणे अकणावहि अकणामहि


कर्मणिएकद्विबहु
प्रथमअकण्यत अकण्येताम् अकण्यन्त
मध्यमअकण्यथाः अकण्येथाम् अकण्यध्वम्
उत्तमअकण्ये अकण्यावहि अकण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकणेत् कणेताम् कणेयुः
मध्यमकणेः कणेतम् कणेत
उत्तमकणेयम् कणेव कणेम


आत्मनेपदेएकद्विबहु
प्रथमकणेत कणेयाताम् कणेरन्
मध्यमकणेथाः कणेयाथाम् कणेध्वम्
उत्तमकणेय कणेवहि कणेमहि


कर्मणिएकद्विबहु
प्रथमकण्येत कण्येयाताम् कण्येरन्
मध्यमकण्येथाः कण्येयाथाम् कण्येध्वम्
उत्तमकण्येय कण्येवहि कण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकणतु कणताम् कणन्तु
मध्यमकण कणतम् कणत
उत्तमकणानि कणाव कणाम


आत्मनेपदेएकद्विबहु
प्रथमकणताम् कणेताम् कणन्ताम्
मध्यमकणस्व कणेथाम् कणध्वम्
उत्तमकणै कणावहै कणामहै


कर्मणिएकद्विबहु
प्रथमकण्यताम् कण्येताम् कण्यन्ताम्
मध्यमकण्यस्व कण्येथाम् कण्यध्वम्
उत्तमकण्यै कण्यावहै कण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकणिष्यति कणिष्यतः कणिष्यन्ति
मध्यमकणिष्यसि कणिष्यथः कणिष्यथ
उत्तमकणिष्यामि कणिष्यावः कणिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकणिष्यते कणिष्येते कणिष्यन्ते
मध्यमकणिष्यसे कणिष्येथे कणिष्यध्वे
उत्तमकणिष्ये कणिष्यावहे कणिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकणिता कणितारौ कणितारः
मध्यमकणितासि कणितास्थः कणितास्थ
उत्तमकणितास्मि कणितास्वः कणितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकाण चकणतुः चकणुः
मध्यमचकणिथ चकणथुः चकण
उत्तमचकाण चकण चकणिव चकणिम


आत्मनेपदेएकद्विबहु
प्रथमचकणे चकणाते चकणिरे
मध्यमचकणिषे चकणाथे चकणिध्वे
उत्तमचकणे चकणिवहे चकणिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकण्यात् कण्यास्ताम् कण्यासुः
मध्यमकण्याः कण्यास्तम् कण्यास्त
उत्तमकण्यासम् कण्यास्व कण्यास्म

कृदन्त

क्त
कण्त m. n. कण्ता f.

क्तवतु
कण्तवत् m. n. कण्तवती f.

शतृ
कणत् m. n. कणन्ती f.

शानच्
कणमान m. n. कणमाना f.

शानच् कर्मणि
कण्यमान m. n. कण्यमाना f.

लुडादेश पर
कणिष्यत् m. n. कणिष्यन्ती f.

लुडादेश आत्म
कणिष्यमाण m. n. कणिष्यमाणा f.

तव्य
कणितव्य m. n. कणितव्या f.

यत्
काण्य m. n. काण्या f.

अनीयर्
कणनीय m. n. कणनीया f.

लिडादेश पर
चकण्वस् m. n. चकणुषी f.

लिडादेश आत्म
चकणान m. n. चकणाना f.

अव्यय

तुमुन्
कणितुम्

क्त्वा
कण्त्वा

ल्यप्
॰कण्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमकाणयति काणयतः काणयन्ति
मध्यमकाणयसि काणयथः काणयथ
उत्तमकाणयामि काणयावः काणयामः


आत्मनेपदेएकद्विबहु
प्रथमकाणयते काणयेते काणयन्ते
मध्यमकाणयसे काणयेथे काणयध्वे
उत्तमकाणये काणयावहे काणयामहे


कर्मणिएकद्विबहु
प्रथमकाण्यते काण्येते काण्यन्ते
मध्यमकाण्यसे काण्येथे काण्यध्वे
उत्तमकाण्ये काण्यावहे काण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकाणयत् अकाणयताम् अकाणयन्
मध्यमअकाणयः अकाणयतम् अकाणयत
उत्तमअकाणयम् अकाणयाव अकाणयाम


आत्मनेपदेएकद्विबहु
प्रथमअकाणयत अकाणयेताम् अकाणयन्त
मध्यमअकाणयथाः अकाणयेथाम् अकाणयध्वम्
उत्तमअकाणये अकाणयावहि अकाणयामहि


कर्मणिएकद्विबहु
प्रथमअकाण्यत अकाण्येताम् अकाण्यन्त
मध्यमअकाण्यथाः अकाण्येथाम् अकाण्यध्वम्
उत्तमअकाण्ये अकाण्यावहि अकाण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकाणयेत् काणयेताम् काणयेयुः
मध्यमकाणयेः काणयेतम् काणयेत
उत्तमकाणयेयम् काणयेव काणयेम


आत्मनेपदेएकद्विबहु
प्रथमकाणयेत काणयेयाताम् काणयेरन्
मध्यमकाणयेथाः काणयेयाथाम् काणयेध्वम्
उत्तमकाणयेय काणयेवहि काणयेमहि


कर्मणिएकद्विबहु
प्रथमकाण्येत काण्येयाताम् काण्येरन्
मध्यमकाण्येथाः काण्येयाथाम् काण्येध्वम्
उत्तमकाण्येय काण्येवहि काण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकाणयतु काणयताम् काणयन्तु
मध्यमकाणय काणयतम् काणयत
उत्तमकाणयानि काणयाव काणयाम


आत्मनेपदेएकद्विबहु
प्रथमकाणयताम् काणयेताम् काणयन्ताम्
मध्यमकाणयस्व काणयेथाम् काणयध्वम्
उत्तमकाणयै काणयावहै काणयामहै


कर्मणिएकद्विबहु
प्रथमकाण्यताम् काण्येताम् काण्यन्ताम्
मध्यमकाण्यस्व काण्येथाम् काण्यध्वम्
उत्तमकाण्यै काण्यावहै काण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकाणयिष्यति काणयिष्यतः काणयिष्यन्ति
मध्यमकाणयिष्यसि काणयिष्यथः काणयिष्यथ
उत्तमकाणयिष्यामि काणयिष्यावः काणयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकाणयिष्यते काणयिष्येते काणयिष्यन्ते
मध्यमकाणयिष्यसे काणयिष्येथे काणयिष्यध्वे
उत्तमकाणयिष्ये काणयिष्यावहे काणयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकाणयिता काणयितारौ काणयितारः
मध्यमकाणयितासि काणयितास्थः काणयितास्थ
उत्तमकाणयितास्मि काणयितास्वः काणयितास्मः

कृदन्त

क्त
काणित m. n. काणिता f.

क्तवतु
काणितवत् m. n. काणितवती f.

शतृ
काणयत् m. n. काणयन्ती f.

शानच्
काणयमान m. n. काणयमाना f.

शानच् कर्मणि
काण्यमान m. n. काण्यमाना f.

लुडादेश पर
काणयिष्यत् m. n. काणयिष्यन्ती f.

लुडादेश आत्म
काणयिष्यमाण m. n. काणयिष्यमाणा f.

यत्
काण्य m. n. काण्या f.

अनीयर्
काणनीय m. n. काणनीया f.

तव्य
काणयितव्य m. n. काणयितव्या f.

अव्यय

तुमुन्
काणयितुम्

क्त्वा
काणयित्वा

ल्यप्
॰काण्य

लिट्
काणयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria