सुबन्तावली ?कणमान

Roma

पुमान्एकद्विबहु
प्रथमाकणमानः कणमानौ कणमानाः
सम्बोधनम्कणमान कणमानौ कणमानाः
द्वितीयाकणमानम् कणमानौ कणमानान्
तृतीयाकणमानेन कणमानाभ्याम् कणमानैः कणमानेभिः
चतुर्थीकणमानाय कणमानाभ्याम् कणमानेभ्यः
पञ्चमीकणमानात् कणमानाभ्याम् कणमानेभ्यः
षष्ठीकणमानस्य कणमानयोः कणमानानाम्
सप्तमीकणमाने कणमानयोः कणमानेषु

समास कणमान

अव्यय ॰कणमानम् ॰कणमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria