सुबन्तावली ?कड्डिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकड्डिष्यमाणः कड्डिष्यमाणौ कड्डिष्यमाणाः
सम्बोधनम्कड्डिष्यमाण कड्डिष्यमाणौ कड्डिष्यमाणाः
द्वितीयाकड्डिष्यमाणम् कड्डिष्यमाणौ कड्डिष्यमाणान्
तृतीयाकड्डिष्यमाणेन कड्डिष्यमाणाभ्याम् कड्डिष्यमाणैः कड्डिष्यमाणेभिः
चतुर्थीकड्डिष्यमाणाय कड्डिष्यमाणाभ्याम् कड्डिष्यमाणेभ्यः
पञ्चमीकड्डिष्यमाणात् कड्डिष्यमाणाभ्याम् कड्डिष्यमाणेभ्यः
षष्ठीकड्डिष्यमाणस्य कड्डिष्यमाणयोः कड्डिष्यमाणानाम्
सप्तमीकड्डिष्यमाणे कड्डिष्यमाणयोः कड्डिष्यमाणेषु

समास कड्डिष्यमाण

अव्यय ॰कड्डिष्यमाणम् ॰कड्डिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria