सुबन्तावली ?चकड्ड्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचकड्ड्वत् चकड्डुषी चकड्ड्वांसि
सम्बोधनम्चकड्ड्वत् चकड्डुषी चकड्ड्वांसि
द्वितीयाचकड्ड्वत् चकड्डुषी चकड्ड्वांसि
तृतीयाचकड्डुषा चकड्ड्वद्भ्याम् चकड्ड्वद्भिः
चतुर्थीचकड्डुषे चकड्ड्वद्भ्याम् चकड्ड्वद्भ्यः
पञ्चमीचकड्डुषः चकड्ड्वद्भ्याम् चकड्ड्वद्भ्यः
षष्ठीचकड्डुषः चकड्डुषोः चकड्डुषाम्
सप्तमीचकड्डुषि चकड्डुषोः चकड्ड्वत्सु

समास चकड्ड्वत्

अव्यय ॰चकड्ड्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria