तिङन्तावली
जि
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिनाति
जिनीतः
जिनन्ति
मध्यम
जिनासि
जिनीथः
जिनीथ
उत्तम
जिनामि
जिनीवः
जिनीमः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जिनीते
जिनाते
जिनते
मध्यम
जिनीषे
जिनाथे
जिनीध्वे
उत्तम
जिने
जिनीवहे
जिनीमहे
कर्मणि
एक
द्वि
बहु
प्रथम
जीयते
जीयेते
जीयन्ते
मध्यम
जीयसे
जीयेथे
जीयध्वे
उत्तम
जीये
जीयावहे
जीयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजिनात्
अजिनीताम्
अजिनन्
मध्यम
अजिनाः
अजिनीतम्
अजिनीत
उत्तम
अजिनाम्
अजिनीव
अजिनीम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अजिनीत
अजिनाताम्
अजिनत
मध्यम
अजिनीथाः
अजिनाथाम्
अजिनीध्वम्
उत्तम
अजिनि
अजिनीवहि
अजिनीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
अजीयत
अजीयेताम्
अजीयन्त
मध्यम
अजीयथाः
अजीयेथाम्
अजीयध्वम्
उत्तम
अजीये
अजीयावहि
अजीयामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिनीयात्
जिनीयाताम्
जिनीयुः
मध्यम
जिनीयाः
जिनीयातम्
जिनीयात
उत्तम
जिनीयाम्
जिनीयाव
जिनीयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जिनीत
जिनीयाताम्
जिनीरन्
मध्यम
जिनीथाः
जिनीयाथाम्
जिनीध्वम्
उत्तम
जिनीय
जिनीवहि
जिनीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
जीयेत
जीयेयाताम्
जीयेरन्
मध्यम
जीयेथाः
जीयेयाथाम्
जीयेध्वम्
उत्तम
जीयेय
जीयेवहि
जीयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिनातु
जिनीताम्
जिनन्तु
मध्यम
जिनीहि
जिनीतम्
जिनीत
उत्तम
जिनानि
जिनाव
जिनाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जिनीताम्
जिनाताम्
जिनताम्
मध्यम
जिनीष्व
जिनाथाम्
जिनीध्वम्
उत्तम
जिनै
जिनावहै
जिनामहै
कर्मणि
एक
द्वि
बहु
प्रथम
जीयताम्
जीयेताम्
जीयन्ताम्
मध्यम
जीयस्व
जीयेथाम्
जीयध्वम्
उत्तम
जीयै
जीयावहै
जीयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जेष्यति
जयिष्यति
जेष्यतः
जयिष्यतः
जेष्यन्ति
जयिष्यन्ति
मध्यम
जेष्यसि
जयिष्यसि
जेष्यथः
जयिष्यथः
जेष्यथ
जयिष्यथ
उत्तम
जेष्यामि
जयिष्यामि
जेष्यावः
जयिष्यावः
जेष्यामः
जयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जेष्यते
जयिष्यते
जेष्येते
जयिष्येते
जेष्यन्ते
जयिष्यन्ते
मध्यम
जेष्यसे
जयिष्यसे
जेष्येथे
जयिष्येथे
जेष्यध्वे
जयिष्यध्वे
उत्तम
जेष्ये
जयिष्ये
जेष्यावहे
जयिष्यावहे
जेष्यामहे
जयिष्यामहे
लृङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजेष्यत्
अजयिष्यत्
अजेष्यताम्
अजयिष्यताम्
अजेष्यन्
अजयिष्यन्
मध्यम
अजेष्यः
अजयिष्यः
अजेष्यतम्
अजयिष्यतम्
अजेष्यत
अजयिष्यत
उत्तम
अजेष्यम्
अजयिष्यम्
अजेष्याव
अजयिष्याव
अजेष्याम
अजयिष्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अजेष्यत
अजयिष्यत
अजेष्येताम्
अजयिष्येताम्
अजेष्यन्त
अजयिष्यन्त
मध्यम
अजेष्यथाः
अजयिष्यथाः
अजेष्येथाम्
अजयिष्येथाम्
अजेष्यध्वम्
अजयिष्यध्वम्
उत्तम
अजेष्ये
अजयिष्ये
अजेष्यावहि
अजयिष्यावहि
अजेष्यामहि
अजयिष्यामहि
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जेता
जयिता
जेतारौ
जयितारौ
जेतारः
जयितारः
मध्यम
जेतासि
जयितासि
जेतास्थः
जयितास्थः
जेतास्थ
जयितास्थ
उत्तम
जेतास्मि
जयितास्मि
जेतास्वः
जयितास्वः
जेतास्मः
जयितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिगाय
जिग्यतुः
जिग्युः
मध्यम
जिगेथ
जिगयिथ
जिग्यथुः
जिग्य
उत्तम
जिगाय
जिगय
जिग्यिव
जिगयिव
जिग्यिम
जिगयिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जिग्ये
जिग्याते
जिग्यिरे
मध्यम
जिग्यिषे
जिग्याथे
जिग्यिध्वे
उत्तम
जिग्ये
जिग्यिवहे
जिग्यिमहे
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजैषीत्
अजीजयत्
अजैष्टाम्
अजीजयताम्
अजैषुः
अजीजयन्
मध्यम
अजैषीः
अजीजयः
अजैष्टम्
अजीजयतम्
अजैष्ट
अजीजयत
उत्तम
अजैषम्
अजीजयम्
अजैष्व
अजीजयाव
अजैष्म
अजीजयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अजेष्ट
अजीजयत
अजेषाताम्
अजीजयेताम्
अजेषत
अजीजयन्त
मध्यम
अजेष्ठाः
अजीजयथाः
अजेषाथाम्
अजीजयेथाम्
अजेढ्वम्
अजीजयध्वम्
उत्तम
अजेषि
अजीजये
अजेष्वहि
अजीजयावहि
अजेष्महि
अजीजयामहि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जीयात्
जीयास्ताम्
जीयासुः
मध्यम
जीयाः
जीयास्तम्
जीयास्त
उत्तम
जीयासम्
जीयास्व
जीयास्म
कृदन्त
क्त
जित
m.
n.
जिता
f.
क्तवतु
जितवत्
m.
n.
जितवती
f.
शतृ
जिनत्
m.
n.
जिनती
f.
शानच्
जिनान
m.
n.
जिनाना
f.
शानच् कर्मणि
जीयमान
m.
n.
जीयमाना
f.
लुडादेश पर
जेष्यत्
m.
n.
जेष्यन्ती
f.
लुडादेश पर
जयिष्यत्
m.
n.
जयिष्यन्ती
f.
लुडादेश आत्म
जयिष्यमाण
m.
n.
जयिष्यमाणा
f.
लुडादेश आत्म
जेष्यमाण
m.
n.
जेष्यमाणा
f.
तव्य
जेतव्य
m.
n.
जेतव्या
f.
तव्य
जयितव्य
m.
n.
जयितव्या
f.
यत्
जेय
m.
n.
जेया
f.
अनीयर्
जयनीय
m.
n.
जयनीया
f.
यत्
जित्य
m.
n.
जित्या
f.
यत्
जय्य
m.
n.
जय्या
f.
लिडादेश पर
जिगिवस्
m.
n.
जिग्युषी
f.
लिडादेश आत्म
जिग्यान
m.
n.
जिग्याना
f.
अव्यय
तुमुन्
जेतुम्
तुमुन्
जयितुम्
क्त्वा
जित्वा
ल्यप्
॰जित्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जापयति
जापयतः
जापयन्ति
मध्यम
जापयसि
जापयथः
जापयथ
उत्तम
जापयामि
जापयावः
जापयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जापयते
जापयेते
जापयन्ते
मध्यम
जापयसे
जापयेथे
जापयध्वे
उत्तम
जापये
जापयावहे
जापयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
जाप्यते
जाप्येते
जाप्यन्ते
मध्यम
जाप्यसे
जाप्येथे
जाप्यध्वे
उत्तम
जाप्ये
जाप्यावहे
जाप्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजापयत्
अजापयताम्
अजापयन्
मध्यम
अजापयः
अजापयतम्
अजापयत
उत्तम
अजापयम्
अजापयाव
अजापयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अजापयत
अजापयेताम्
अजापयन्त
मध्यम
अजापयथाः
अजापयेथाम्
अजापयध्वम्
उत्तम
अजापये
अजापयावहि
अजापयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अजाप्यत
अजाप्येताम्
अजाप्यन्त
मध्यम
अजाप्यथाः
अजाप्येथाम्
अजाप्यध्वम्
उत्तम
अजाप्ये
अजाप्यावहि
अजाप्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जापयेत्
जापयेताम्
जापयेयुः
मध्यम
जापयेः
जापयेतम्
जापयेत
उत्तम
जापयेयम्
जापयेव
जापयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जापयेत
जापयेयाताम्
जापयेरन्
मध्यम
जापयेथाः
जापयेयाथाम्
जापयेध्वम्
उत्तम
जापयेय
जापयेवहि
जापयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
जाप्येत
जाप्येयाताम्
जाप्येरन्
मध्यम
जाप्येथाः
जाप्येयाथाम्
जाप्येध्वम्
उत्तम
जाप्येय
जाप्येवहि
जाप्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जापयतु
जापयताम्
जापयन्तु
मध्यम
जापय
जापयतम्
जापयत
उत्तम
जापयानि
जापयाव
जापयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जापयताम्
जापयेताम्
जापयन्ताम्
मध्यम
जापयस्व
जापयेथाम्
जापयध्वम्
उत्तम
जापयै
जापयावहै
जापयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
जाप्यताम्
जाप्येताम्
जाप्यन्ताम्
मध्यम
जाप्यस्व
जाप्येथाम्
जाप्यध्वम्
उत्तम
जाप्यै
जाप्यावहै
जाप्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जापयिष्यति
जापयिष्यतः
जापयिष्यन्ति
मध्यम
जापयिष्यसि
जापयिष्यथः
जापयिष्यथ
उत्तम
जापयिष्यामि
जापयिष्यावः
जापयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जापयिष्यते
जापयिष्येते
जापयिष्यन्ते
मध्यम
जापयिष्यसे
जापयिष्येथे
जापयिष्यध्वे
उत्तम
जापयिष्ये
जापयिष्यावहे
जापयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जापयिता
जापयितारौ
जापयितारः
मध्यम
जापयितासि
जापयितास्थः
जापयितास्थ
उत्तम
जापयितास्मि
जापयितास्वः
जापयितास्मः
कृदन्त
क्त
जापित
m.
n.
जापिता
f.
क्तवतु
जापितवत्
m.
n.
जापितवती
f.
शतृ
जापयत्
m.
n.
जापयन्ती
f.
शानच्
जापयमान
m.
n.
जापयमाना
f.
शानच् कर्मणि
जाप्यमान
m.
n.
जाप्यमाना
f.
लुडादेश पर
जापयिष्यत्
m.
n.
जापयिष्यन्ती
f.
लुडादेश आत्म
जापयिष्यमाण
m.
n.
जापयिष्यमाणा
f.
यत्
जाप्य
m.
n.
जाप्या
f.
अनीयर्
जापनीय
m.
n.
जापनीया
f.
तव्य
जापयितव्य
m.
n.
जापयितव्या
f.
अव्यय
तुमुन्
जापयितुम्
क्त्वा
जापयित्वा
ल्यप्
॰जाप्य
लिट्
जापयाम्
सन्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिगीषति
जिगीषतः
जिगीषन्ति
मध्यम
जिगीषसि
जिगीषथः
जिगीषथ
उत्तम
जिगीषामि
जिगीषावः
जिगीषामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जिगीषते
जिगीषेते
जिगीषन्ते
मध्यम
जिगीषसे
जिगीषेथे
जिगीषध्वे
उत्तम
जिगीषे
जिगीषावहे
जिगीषामहे
कर्मणि
एक
द्वि
बहु
प्रथम
जिगीष्यते
जिगीष्येते
जिगीष्यन्ते
मध्यम
जिगीष्यसे
जिगीष्येथे
जिगीष्यध्वे
उत्तम
जिगीष्ये
जिगीष्यावहे
जिगीष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजिगीषत्
अजिगीषताम्
अजिगीषन्
मध्यम
अजिगीषः
अजिगीषतम्
अजिगीषत
उत्तम
अजिगीषम्
अजिगीषाव
अजिगीषाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अजिगीषत
अजिगीषेताम्
अजिगीषन्त
मध्यम
अजिगीषथाः
अजिगीषेथाम्
अजिगीषध्वम्
उत्तम
अजिगीषे
अजिगीषावहि
अजिगीषामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अजिगीष्यत
अजिगीष्येताम्
अजिगीष्यन्त
मध्यम
अजिगीष्यथाः
अजिगीष्येथाम्
अजिगीष्यध्वम्
उत्तम
अजिगीष्ये
अजिगीष्यावहि
अजिगीष्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिगीषेत्
जिगीषेताम्
जिगीषेयुः
मध्यम
जिगीषेः
जिगीषेतम्
जिगीषेत
उत्तम
जिगीषेयम्
जिगीषेव
जिगीषेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जिगीषेत
जिगीषेयाताम्
जिगीषेरन्
मध्यम
जिगीषेथाः
जिगीषेयाथाम्
जिगीषेध्वम्
उत्तम
जिगीषेय
जिगीषेवहि
जिगीषेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
जिगीष्येत
जिगीष्येयाताम्
जिगीष्येरन्
मध्यम
जिगीष्येथाः
जिगीष्येयाथाम्
जिगीष्येध्वम्
उत्तम
जिगीष्येय
जिगीष्येवहि
जिगीष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिगीषतु
जिगीषताम्
जिगीषन्तु
मध्यम
जिगीष
जिगीषतम्
जिगीषत
उत्तम
जिगीषाणि
जिगीषाव
जिगीषाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जिगीषताम्
जिगीषेताम्
जिगीषन्ताम्
मध्यम
जिगीषस्व
जिगीषेथाम्
जिगीषध्वम्
उत्तम
जिगीषै
जिगीषावहै
जिगीषामहै
कर्मणि
एक
द्वि
बहु
प्रथम
जिगीष्यताम्
जिगीष्येताम्
जिगीष्यन्ताम्
मध्यम
जिगीष्यस्व
जिगीष्येथाम्
जिगीष्यध्वम्
उत्तम
जिगीष्यै
जिगीष्यावहै
जिगीष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिगीष्यति
जिगीष्यतः
जिगीष्यन्ति
मध्यम
जिगीष्यसि
जिगीष्यथः
जिगीष्यथ
उत्तम
जिगीष्यामि
जिगीष्यावः
जिगीष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जिगीष्यते
जिगीष्येते
जिगीष्यन्ते
मध्यम
जिगीष्यसे
जिगीष्येथे
जिगीष्यध्वे
उत्तम
जिगीष्ये
जिगीष्यावहे
जिगीष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिगीषिता
जिगीषितारौ
जिगीषितारः
मध्यम
जिगीषितासि
जिगीषितास्थः
जिगीषितास्थ
उत्तम
जिगीषितास्मि
जिगीषितास्वः
जिगीषितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जिजिगीष
जिजिगीषतुः
जिजिगीषुः
मध्यम
जिजिगीषिथ
जिजिगीषथुः
जिजिगीष
उत्तम
जिजिगीष
जिजिगीषिव
जिजिगीषिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जिजिगीषे
जिजिगीषाते
जिजिगीषिरे
मध्यम
जिजिगीषिषे
जिजिगीषाथे
जिजिगीषिध्वे
उत्तम
जिजिगीषे
जिजिगीषिवहे
जिजिगीषिमहे
कृदन्त
क्त
जिगीषित
m.
n.
जिगीषिता
f.
क्तवतु
जिगीषितवत्
m.
n.
जिगीषितवती
f.
शतृ
जिगीषत्
m.
n.
जिगीषन्ती
f.
शानच्
जिगीषमाण
m.
n.
जिगीषमाणा
f.
शानच् कर्मणि
जिगीष्यमाण
m.
n.
जिगीष्यमाणा
f.
लुडादेश पर
जिगीष्यत्
m.
n.
जिगीष्यन्ती
f.
अनीयर्
जिगीषणीय
m.
n.
जिगीषणीया
f.
यत्
जिगीष्य
m.
n.
जिगीष्या
f.
तव्य
जिगीषितव्य
m.
n.
जिगीषितव्या
f.
लिडादेश पर
जिजिगीष्वस्
m.
n.
जिजिगीषुषी
f.
लिडादेश आत्म
जिजिगीषाण
m.
n.
जिजिगीषाणा
f.
अव्यय
तुमुन्
जिगीषितुम्
क्त्वा
जिगीषित्वा
ल्यप्
॰जिगीष्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023