सुबन्तावली ?जापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाजापयिष्यमाणः जापयिष्यमाणौ जापयिष्यमाणाः
सम्बोधनम्जापयिष्यमाण जापयिष्यमाणौ जापयिष्यमाणाः
द्वितीयाजापयिष्यमाणम् जापयिष्यमाणौ जापयिष्यमाणान्
तृतीयाजापयिष्यमाणेन जापयिष्यमाणाभ्याम् जापयिष्यमाणैः जापयिष्यमाणेभिः
चतुर्थीजापयिष्यमाणाय जापयिष्यमाणाभ्याम् जापयिष्यमाणेभ्यः
पञ्चमीजापयिष्यमाणात् जापयिष्यमाणाभ्याम् जापयिष्यमाणेभ्यः
षष्ठीजापयिष्यमाणस्य जापयिष्यमाणयोः जापयिष्यमाणानाम्
सप्तमीजापयिष्यमाणे जापयिष्यमाणयोः जापयिष्यमाणेषु

समास जापयिष्यमाण

अव्यय ॰जापयिष्यमाणम् ॰जापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria