Conjugation tables of ji

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjināmi jinīvaḥ jinīmaḥ
Secondjināsi jinīthaḥ jinītha
Thirdjināti jinītaḥ jinanti


MiddleSingularDualPlural
Firstjine jinīvahe jinīmahe
Secondjinīṣe jināthe jinīdhve
Thirdjinīte jināte jinate


PassiveSingularDualPlural
Firstjīye jīyāvahe jīyāmahe
Secondjīyase jīyethe jīyadhve
Thirdjīyate jīyete jīyante


Imperfect

ActiveSingularDualPlural
Firstajinām ajinīva ajinīma
Secondajināḥ ajinītam ajinīta
Thirdajināt ajinītām ajinan


MiddleSingularDualPlural
Firstajini ajinīvahi ajinīmahi
Secondajinīthāḥ ajināthām ajinīdhvam
Thirdajinīta ajinātām ajinata


PassiveSingularDualPlural
Firstajīye ajīyāvahi ajīyāmahi
Secondajīyathāḥ ajīyethām ajīyadhvam
Thirdajīyata ajīyetām ajīyanta


Optative

ActiveSingularDualPlural
Firstjinīyām jinīyāva jinīyāma
Secondjinīyāḥ jinīyātam jinīyāta
Thirdjinīyāt jinīyātām jinīyuḥ


MiddleSingularDualPlural
Firstjinīya jinīvahi jinīmahi
Secondjinīthāḥ jinīyāthām jinīdhvam
Thirdjinīta jinīyātām jinīran


PassiveSingularDualPlural
Firstjīyeya jīyevahi jīyemahi
Secondjīyethāḥ jīyeyāthām jīyedhvam
Thirdjīyeta jīyeyātām jīyeran


Imperative

ActiveSingularDualPlural
Firstjināni jināva jināma
Secondjinīhi jinītam jinīta
Thirdjinātu jinītām jinantu


MiddleSingularDualPlural
Firstjinai jināvahai jināmahai
Secondjinīṣva jināthām jinīdhvam
Thirdjinītām jinātām jinatām


PassiveSingularDualPlural
Firstjīyai jīyāvahai jīyāmahai
Secondjīyasva jīyethām jīyadhvam
Thirdjīyatām jīyetām jīyantām


Future

ActiveSingularDualPlural
Firstjeṣyāmi jayiṣyāmi jeṣyāvaḥ jayiṣyāvaḥ jeṣyāmaḥ jayiṣyāmaḥ
Secondjeṣyasi jayiṣyasi jeṣyathaḥ jayiṣyathaḥ jeṣyatha jayiṣyatha
Thirdjeṣyati jayiṣyati jeṣyataḥ jayiṣyataḥ jeṣyanti jayiṣyanti


MiddleSingularDualPlural
Firstjeṣye jayiṣye jeṣyāvahe jayiṣyāvahe jeṣyāmahe jayiṣyāmahe
Secondjeṣyase jayiṣyase jeṣyethe jayiṣyethe jeṣyadhve jayiṣyadhve
Thirdjeṣyate jayiṣyate jeṣyete jayiṣyete jeṣyante jayiṣyante


Conditional

ActiveSingularDualPlural
Firstajeṣyam ajayiṣyam ajeṣyāva ajayiṣyāva ajeṣyāma ajayiṣyāma
Secondajeṣyaḥ ajayiṣyaḥ ajeṣyatam ajayiṣyatam ajeṣyata ajayiṣyata
Thirdajeṣyat ajayiṣyat ajeṣyatām ajayiṣyatām ajeṣyan ajayiṣyan


MiddleSingularDualPlural
Firstajeṣye ajayiṣye ajeṣyāvahi ajayiṣyāvahi ajeṣyāmahi ajayiṣyāmahi
Secondajeṣyathāḥ ajayiṣyathāḥ ajeṣyethām ajayiṣyethām ajeṣyadhvam ajayiṣyadhvam
Thirdajeṣyata ajayiṣyata ajeṣyetām ajayiṣyetām ajeṣyanta ajayiṣyanta


Periphrastic Future

ActiveSingularDualPlural
Firstjetāsmi jayitāsmi jetāsvaḥ jayitāsvaḥ jetāsmaḥ jayitāsmaḥ
Secondjetāsi jayitāsi jetāsthaḥ jayitāsthaḥ jetāstha jayitāstha
Thirdjetā jayitā jetārau jayitārau jetāraḥ jayitāraḥ


Perfect

ActiveSingularDualPlural
Firstjigāya jigaya jigyiva jigayiva jigyima jigayima
Secondjigetha jigayitha jigyathuḥ jigya
Thirdjigāya jigyatuḥ jigyuḥ


MiddleSingularDualPlural
Firstjigye jigyivahe jigyimahe
Secondjigyiṣe jigyāthe jigyidhve
Thirdjigye jigyāte jigyire


Aorist

ActiveSingularDualPlural
Firstajaiṣam ajījayam ajaiṣva ajījayāva ajaiṣma ajījayāma
Secondajaiṣīḥ ajījayaḥ ajaiṣṭam ajījayatam ajaiṣṭa ajījayata
Thirdajaiṣīt ajījayat ajaiṣṭām ajījayatām ajaiṣuḥ ajījayan


MiddleSingularDualPlural
Firstajeṣi ajījaye ajeṣvahi ajījayāvahi ajeṣmahi ajījayāmahi
Secondajeṣṭhāḥ ajījayathāḥ ajeṣāthām ajījayethām ajeḍhvam ajījayadhvam
Thirdajeṣṭa ajījayata ajeṣātām ajījayetām ajeṣata ajījayanta


Benedictive

ActiveSingularDualPlural
Firstjīyāsam jīyāsva jīyāsma
Secondjīyāḥ jīyāstam jīyāsta
Thirdjīyāt jīyāstām jīyāsuḥ

Participles

Past Passive Participle
jita m. n. jitā f.

Past Active Participle
jitavat m. n. jitavatī f.

Present Active Participle
jinat m. n. jinatī f.

Present Middle Participle
jināna m. n. jinānā f.

Present Passive Participle
jīyamāna m. n. jīyamānā f.

Future Active Participle
jeṣyat m. n. jeṣyantī f.

Future Active Participle
jayiṣyat m. n. jayiṣyantī f.

Future Middle Participle
jayiṣyamāṇa m. n. jayiṣyamāṇā f.

Future Middle Participle
jeṣyamāṇa m. n. jeṣyamāṇā f.

Future Passive Participle
jetavya m. n. jetavyā f.

Future Passive Participle
jayitavya m. n. jayitavyā f.

Future Passive Participle
jeya m. n. jeyā f.

Future Passive Participle
jayanīya m. n. jayanīyā f.

Future Passive Participle
jitya m. n. jityā f.

Future Passive Participle
jayya m. n. jayyā f.

Perfect Active Participle
jigivas m. n. jigyuṣī f.

Perfect Middle Participle
jigyāna m. n. jigyānā f.

Indeclinable forms

Infinitive
jetum

Infinitive
jayitum

Absolutive
jitvā

Absolutive
-jitya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstjāpayāmi jāpayāvaḥ jāpayāmaḥ
Secondjāpayasi jāpayathaḥ jāpayatha
Thirdjāpayati jāpayataḥ jāpayanti


MiddleSingularDualPlural
Firstjāpaye jāpayāvahe jāpayāmahe
Secondjāpayase jāpayethe jāpayadhve
Thirdjāpayate jāpayete jāpayante


PassiveSingularDualPlural
Firstjāpye jāpyāvahe jāpyāmahe
Secondjāpyase jāpyethe jāpyadhve
Thirdjāpyate jāpyete jāpyante


Imperfect

ActiveSingularDualPlural
Firstajāpayam ajāpayāva ajāpayāma
Secondajāpayaḥ ajāpayatam ajāpayata
Thirdajāpayat ajāpayatām ajāpayan


MiddleSingularDualPlural
Firstajāpaye ajāpayāvahi ajāpayāmahi
Secondajāpayathāḥ ajāpayethām ajāpayadhvam
Thirdajāpayata ajāpayetām ajāpayanta


PassiveSingularDualPlural
Firstajāpye ajāpyāvahi ajāpyāmahi
Secondajāpyathāḥ ajāpyethām ajāpyadhvam
Thirdajāpyata ajāpyetām ajāpyanta


Optative

ActiveSingularDualPlural
Firstjāpayeyam jāpayeva jāpayema
Secondjāpayeḥ jāpayetam jāpayeta
Thirdjāpayet jāpayetām jāpayeyuḥ


MiddleSingularDualPlural
Firstjāpayeya jāpayevahi jāpayemahi
Secondjāpayethāḥ jāpayeyāthām jāpayedhvam
Thirdjāpayeta jāpayeyātām jāpayeran


PassiveSingularDualPlural
Firstjāpyeya jāpyevahi jāpyemahi
Secondjāpyethāḥ jāpyeyāthām jāpyedhvam
Thirdjāpyeta jāpyeyātām jāpyeran


Imperative

ActiveSingularDualPlural
Firstjāpayāni jāpayāva jāpayāma
Secondjāpaya jāpayatam jāpayata
Thirdjāpayatu jāpayatām jāpayantu


MiddleSingularDualPlural
Firstjāpayai jāpayāvahai jāpayāmahai
Secondjāpayasva jāpayethām jāpayadhvam
Thirdjāpayatām jāpayetām jāpayantām


PassiveSingularDualPlural
Firstjāpyai jāpyāvahai jāpyāmahai
Secondjāpyasva jāpyethām jāpyadhvam
Thirdjāpyatām jāpyetām jāpyantām


Future

ActiveSingularDualPlural
Firstjāpayiṣyāmi jāpayiṣyāvaḥ jāpayiṣyāmaḥ
Secondjāpayiṣyasi jāpayiṣyathaḥ jāpayiṣyatha
Thirdjāpayiṣyati jāpayiṣyataḥ jāpayiṣyanti


MiddleSingularDualPlural
Firstjāpayiṣye jāpayiṣyāvahe jāpayiṣyāmahe
Secondjāpayiṣyase jāpayiṣyethe jāpayiṣyadhve
Thirdjāpayiṣyate jāpayiṣyete jāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjāpayitāsmi jāpayitāsvaḥ jāpayitāsmaḥ
Secondjāpayitāsi jāpayitāsthaḥ jāpayitāstha
Thirdjāpayitā jāpayitārau jāpayitāraḥ

Participles

Past Passive Participle
jāpita m. n. jāpitā f.

Past Active Participle
jāpitavat m. n. jāpitavatī f.

Present Active Participle
jāpayat m. n. jāpayantī f.

Present Middle Participle
jāpayamāna m. n. jāpayamānā f.

Present Passive Participle
jāpyamāna m. n. jāpyamānā f.

Future Active Participle
jāpayiṣyat m. n. jāpayiṣyantī f.

Future Middle Participle
jāpayiṣyamāṇa m. n. jāpayiṣyamāṇā f.

Future Passive Participle
jāpya m. n. jāpyā f.

Future Passive Participle
jāpanīya m. n. jāpanīyā f.

Future Passive Participle
jāpayitavya m. n. jāpayitavyā f.

Indeclinable forms

Infinitive
jāpayitum

Absolutive
jāpayitvā

Absolutive
-jāpya

Periphrastic Perfect
jāpayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstjigīṣāmi jigīṣāvaḥ jigīṣāmaḥ
Secondjigīṣasi jigīṣathaḥ jigīṣatha
Thirdjigīṣati jigīṣataḥ jigīṣanti


MiddleSingularDualPlural
Firstjigīṣe jigīṣāvahe jigīṣāmahe
Secondjigīṣase jigīṣethe jigīṣadhve
Thirdjigīṣate jigīṣete jigīṣante


PassiveSingularDualPlural
Firstjigīṣye jigīṣyāvahe jigīṣyāmahe
Secondjigīṣyase jigīṣyethe jigīṣyadhve
Thirdjigīṣyate jigīṣyete jigīṣyante


Imperfect

ActiveSingularDualPlural
Firstajigīṣam ajigīṣāva ajigīṣāma
Secondajigīṣaḥ ajigīṣatam ajigīṣata
Thirdajigīṣat ajigīṣatām ajigīṣan


MiddleSingularDualPlural
Firstajigīṣe ajigīṣāvahi ajigīṣāmahi
Secondajigīṣathāḥ ajigīṣethām ajigīṣadhvam
Thirdajigīṣata ajigīṣetām ajigīṣanta


PassiveSingularDualPlural
Firstajigīṣye ajigīṣyāvahi ajigīṣyāmahi
Secondajigīṣyathāḥ ajigīṣyethām ajigīṣyadhvam
Thirdajigīṣyata ajigīṣyetām ajigīṣyanta


Optative

ActiveSingularDualPlural
Firstjigīṣeyam jigīṣeva jigīṣema
Secondjigīṣeḥ jigīṣetam jigīṣeta
Thirdjigīṣet jigīṣetām jigīṣeyuḥ


MiddleSingularDualPlural
Firstjigīṣeya jigīṣevahi jigīṣemahi
Secondjigīṣethāḥ jigīṣeyāthām jigīṣedhvam
Thirdjigīṣeta jigīṣeyātām jigīṣeran


PassiveSingularDualPlural
Firstjigīṣyeya jigīṣyevahi jigīṣyemahi
Secondjigīṣyethāḥ jigīṣyeyāthām jigīṣyedhvam
Thirdjigīṣyeta jigīṣyeyātām jigīṣyeran


Imperative

ActiveSingularDualPlural
Firstjigīṣāṇi jigīṣāva jigīṣāma
Secondjigīṣa jigīṣatam jigīṣata
Thirdjigīṣatu jigīṣatām jigīṣantu


MiddleSingularDualPlural
Firstjigīṣai jigīṣāvahai jigīṣāmahai
Secondjigīṣasva jigīṣethām jigīṣadhvam
Thirdjigīṣatām jigīṣetām jigīṣantām


PassiveSingularDualPlural
Firstjigīṣyai jigīṣyāvahai jigīṣyāmahai
Secondjigīṣyasva jigīṣyethām jigīṣyadhvam
Thirdjigīṣyatām jigīṣyetām jigīṣyantām


Future

ActiveSingularDualPlural
Firstjigīṣyāmi jigīṣyāvaḥ jigīṣyāmaḥ
Secondjigīṣyasi jigīṣyathaḥ jigīṣyatha
Thirdjigīṣyati jigīṣyataḥ jigīṣyanti


MiddleSingularDualPlural
Firstjigīṣye jigīṣyāvahe jigīṣyāmahe
Secondjigīṣyase jigīṣyethe jigīṣyadhve
Thirdjigīṣyate jigīṣyete jigīṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjigīṣitāsmi jigīṣitāsvaḥ jigīṣitāsmaḥ
Secondjigīṣitāsi jigīṣitāsthaḥ jigīṣitāstha
Thirdjigīṣitā jigīṣitārau jigīṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjijigīṣa jijigīṣiva jijigīṣima
Secondjijigīṣitha jijigīṣathuḥ jijigīṣa
Thirdjijigīṣa jijigīṣatuḥ jijigīṣuḥ


MiddleSingularDualPlural
Firstjijigīṣe jijigīṣivahe jijigīṣimahe
Secondjijigīṣiṣe jijigīṣāthe jijigīṣidhve
Thirdjijigīṣe jijigīṣāte jijigīṣire

Participles

Past Passive Participle
jigīṣita m. n. jigīṣitā f.

Past Active Participle
jigīṣitavat m. n. jigīṣitavatī f.

Present Active Participle
jigīṣat m. n. jigīṣantī f.

Present Middle Participle
jigīṣamāṇa m. n. jigīṣamāṇā f.

Present Passive Participle
jigīṣyamāṇa m. n. jigīṣyamāṇā f.

Future Active Participle
jigīṣyat m. n. jigīṣyantī f.

Future Passive Participle
jigīṣaṇīya m. n. jigīṣaṇīyā f.

Future Passive Participle
jigīṣya m. n. jigīṣyā f.

Future Passive Participle
jigīṣitavya m. n. jigīṣitavyā f.

Perfect Active Participle
jijigīṣvas m. n. jijigīṣuṣī f.

Perfect Middle Participle
jijigīṣāṇa m. n. jijigīṣāṇā f.

Indeclinable forms

Infinitive
jigīṣitum

Absolutive
jigīṣitvā

Absolutive
-jigīṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria