सुबन्तावली ?जझणान

Roma

पुमान्एकद्विबहु
प्रथमाजझणानः जझणानौ जझणानाः
सम्बोधनम्जझणान जझणानौ जझणानाः
द्वितीयाजझणानम् जझणानौ जझणानान्
तृतीयाजझणानेन जझणानाभ्याम् जझणानैः जझणानेभिः
चतुर्थीजझणानाय जझणानाभ्याम् जझणानेभ्यः
पञ्चमीजझणानात् जझणानाभ्याम् जझणानेभ्यः
षष्ठीजझणानस्य जझणानयोः जझणानानाम्
सप्तमीजझणाने जझणानयोः जझणानेषु

समास जझणान

अव्यय ॰जझणानम् ॰जझणानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria