सुबन्तावली ?झणत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाझणत् झणन्ती झणती झणन्ति
सम्बोधनम्झणत् झणन्ती झणती झणन्ति
द्वितीयाझणत् झणन्ती झणती झणन्ति
तृतीयाझणता झणद्भ्याम् झणद्भिः
चतुर्थीझणते झणद्भ्याम् झणद्भ्यः
पञ्चमीझणतः झणद्भ्याम् झणद्भ्यः
षष्ठीझणतः झणतोः झणताम्
सप्तमीझणति झणतोः झणत्सु

अव्यय ॰झणतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria