तिङन्तावली ?झॄ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमझॄयति झॄयतः झॄयन्ति
मध्यमझॄयसि झॄयथः झॄयथ
उत्तमझॄयामि झॄयावः झॄयामः


आत्मनेपदेएकद्विबहु
प्रथमझॄयते झॄयेते झॄयन्ते
मध्यमझॄयसे झॄयेथे झॄयध्वे
उत्तमझॄये झॄयावहे झॄयामहे


कर्मणिएकद्विबहु
प्रथमझीर्यते झीर्येते झीर्यन्ते
मध्यमझीर्यसे झीर्येथे झीर्यध्वे
उत्तमझीर्ये झीर्यावहे झीर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअझॄयत् अझॄयताम् अझॄयन्
मध्यमअझॄयः अझॄयतम् अझॄयत
उत्तमअझॄयम् अझॄयाव अझॄयाम


आत्मनेपदेएकद्विबहु
प्रथमअझॄयत अझॄयेताम् अझॄयन्त
मध्यमअझॄयथाः अझॄयेथाम् अझॄयध्वम्
उत्तमअझॄये अझॄयावहि अझॄयामहि


कर्मणिएकद्विबहु
प्रथमअझीर्यत अझीर्येताम् अझीर्यन्त
मध्यमअझीर्यथाः अझीर्येथाम् अझीर्यध्वम्
उत्तमअझीर्ये अझीर्यावहि अझीर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमझॄयेत् झॄयेताम् झॄयेयुः
मध्यमझॄयेः झॄयेतम् झॄयेत
उत्तमझॄयेयम् झॄयेव झॄयेम


आत्मनेपदेएकद्विबहु
प्रथमझॄयेत झॄयेयाताम् झॄयेरन्
मध्यमझॄयेथाः झॄयेयाथाम् झॄयेध्वम्
उत्तमझॄयेय झॄयेवहि झॄयेमहि


कर्मणिएकद्विबहु
प्रथमझीर्येत झीर्येयाताम् झीर्येरन्
मध्यमझीर्येथाः झीर्येयाथाम् झीर्येध्वम्
उत्तमझीर्येय झीर्येवहि झीर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमझॄयतु झॄयताम् झॄयन्तु
मध्यमझॄय झॄयतम् झॄयत
उत्तमझॄयाणि झॄयाव झॄयाम


आत्मनेपदेएकद्विबहु
प्रथमझॄयताम् झॄयेताम् झॄयन्ताम्
मध्यमझॄयस्व झॄयेथाम् झॄयध्वम्
उत्तमझॄयै झॄयावहै झॄयामहै


कर्मणिएकद्विबहु
प्रथमझीर्यताम् झीर्येताम् झीर्यन्ताम्
मध्यमझीर्यस्व झीर्येथाम् झीर्यध्वम्
उत्तमझीर्यै झीर्यावहै झीर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमझरीष्यति झरिष्यति झरीष्यतः झरिष्यतः झरीष्यन्ति झरिष्यन्ति
मध्यमझरीष्यसि झरिष्यसि झरीष्यथः झरिष्यथः झरीष्यथ झरिष्यथ
उत्तमझरीष्यामि झरिष्यामि झरीष्यावः झरिष्यावः झरीष्यामः झरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमझरीष्यते झरिष्यते झरीष्येते झरिष्येते झरीष्यन्ते झरिष्यन्ते
मध्यमझरीष्यसे झरिष्यसे झरीष्येथे झरिष्येथे झरीष्यध्वे झरिष्यध्वे
उत्तमझरीष्ये झरिष्ये झरीष्यावहे झरिष्यावहे झरीष्यामहे झरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमझरीता झरिता झरीतारौ झरितारौ झरीतारः झरितारः
मध्यमझरीतासि झरितासि झरीतास्थः झरितास्थः झरीतास्थ झरितास्थ
उत्तमझरीतास्मि झरितास्मि झरीतास्वः झरितास्वः झरीतास्मः झरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजझार जझरतुः जझरुः
मध्यमजझरिथ जझरथुः जझर
उत्तमजझार जझर जझरिव जझरिम


आत्मनेपदेएकद्विबहु
प्रथमजझरे जझराते जझरिरे
मध्यमजझरिषे जझराथे जझरिध्वे
उत्तमजझरे जझरिवहे जझरिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमझीर्यात् झीर्यास्ताम् झीर्यासुः
मध्यमझीर्याः झीर्यास्तम् झीर्यास्त
उत्तमझीर्यासम् झीर्यास्व झीर्यास्म

कृदन्त

क्त
झीर्त m. n. झीर्ता f.

क्तवतु
झीर्तवत् m. n. झीर्तवती f.

शतृ
झॄयत् m. n. झॄयन्ती f.

शानच्
झॄयमाण m. n. झॄयमाणा f.

शानच् कर्मणि
झीर्यमाण m. n. झीर्यमाणा f.

लुडादेश पर
झरिष्यत् m. n. झरिष्यन्ती f.

लुडादेश पर
झरीष्यत् m. n. झरीष्यन्ती f.

लुडादेश आत्म
झरीष्यमाण m. n. झरीष्यमाणा f.

लुडादेश आत्म
झरिष्यमाण m. n. झरिष्यमाणा f.

तव्य
झरितव्य m. n. झरितव्या f.

तव्य
झरीतव्य m. n. झरीतव्या f.

यत्
झार्य m. n. झार्या f.

अनीयर्
झरणीय m. n. झरणीया f.

लिडादेश पर
जझर्वस् m. n. जझरुषी f.

लिडादेश आत्म
जझराण m. n. जझराणा f.

अव्यय

तुमुन्
झरीतुम्

तुमुन्
झरितुम्

क्त्वा
झीर्त्वा

ल्यप्
॰झीर्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria