सुबन्तावली ?जझर्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाजझर्वत् जझरुषी जझर्वांसि
सम्बोधनम्जझर्वत् जझरुषी जझर्वांसि
द्वितीयाजझर्वत् जझरुषी जझर्वांसि
तृतीयाजझरुषा जझर्वद्भ्याम् जझर्वद्भिः
चतुर्थीजझरुषे जझर्वद्भ्याम् जझर्वद्भ्यः
पञ्चमीजझरुषः जझर्वद्भ्याम् जझर्वद्भ्यः
षष्ठीजझरुषः जझरुषोः जझरुषाम्
सप्तमीजझरुषि जझरुषोः जझर्वत्सु

समास जझर्वत्

अव्यय ॰जझर्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria