सुबन्तावली ?झरणीय

Roma

नपुंसकम्एकद्विबहु
प्रथमाझरणीयम् झरणीये झरणीयानि
सम्बोधनम्झरणीय झरणीये झरणीयानि
द्वितीयाझरणीयम् झरणीये झरणीयानि
तृतीयाझरणीयेन झरणीयाभ्याम् झरणीयैः
चतुर्थीझरणीयाय झरणीयाभ्याम् झरणीयेभ्यः
पञ्चमीझरणीयात् झरणीयाभ्याम् झरणीयेभ्यः
षष्ठीझरणीयस्य झरणीययोः झरणीयानाम्
सप्तमीझरणीये झरणीययोः झरणीयेषु

समास झरणीय

अव्यय ॰झरणीयम् ॰झरणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria