तिङन्तावली जागृ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजागर्ति जागृतः जाग्रति
मध्यमजागर्षि जागृथः जागृथ
उत्तमजागर्मि जागृवः जागृमः


कर्मणिएकद्विबहु
प्रथमजागर्यते जागर्येते जागर्यन्ते
मध्यमजागर्यसे जागर्येथे जागर्यध्वे
उत्तमजागर्ये जागर्यावहे जागर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजागः अजागृताम् अजाग्रुः
मध्यमअजागः अजागृतम् अजागृत
उत्तमअजागरम् अजागृव अजागृम


कर्मणिएकद्विबहु
प्रथमअजागर्यत अजागर्येताम् अजागर्यन्त
मध्यमअजागर्यथाः अजागर्येथाम् अजागर्यध्वम्
उत्तमअजागर्ये अजागर्यावहि अजागर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजागृयात् जागृयाताम् जागृयुः
मध्यमजागृयाः जागृयातम् जागृयात
उत्तमजागृयाम् जागृयाव जागृयाम


कर्मणिएकद्विबहु
प्रथमजागर्येत जागर्येयाताम् जागर्येरन्
मध्यमजागर्येथाः जागर्येयाथाम् जागर्येध्वम्
उत्तमजागर्येय जागर्येवहि जागर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजागर्तु जागृताम् जाग्रतु
मध्यमजागृहि जागृतम् जागृत
उत्तमजागराणि जागराव जागराम


कर्मणिएकद्विबहु
प्रथमजागर्यताम् जागर्येताम् जागर्यन्ताम्
मध्यमजागर्यस्व जागर्येथाम् जागर्यध्वम्
उत्तमजागर्यै जागर्यावहै जागर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजागरिष्यति जागरिष्यतः जागरिष्यन्ति
मध्यमजागरिष्यसि जागरिष्यथः जागरिष्यथ
उत्तमजागरिष्यामि जागरिष्यावः जागरिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमजागर्ता जागर्तारौ जागर्तारः
मध्यमजागर्तासि जागर्तास्थः जागर्तास्थ
उत्तमजागर्तास्मि जागर्तास्वः जागर्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजजागार जजागरतुः जजागरुः
मध्यमजजागरिथ जजागरथुः जजागर
उत्तमजजागार जजागर जजागरिव जजागरिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअजागरीत् अजागरिष्टाम् अजागरिषुः
मध्यमअजागरीः अजागरिष्टम् अजागरिष्ट
उत्तमअजागरिषम् अजागरिष्व अजागरिष्म


आत्मनेपदेएकद्विबहु
प्रथमअजागरिष्ट अजागरिषाताम् अजागरिषत
मध्यमअजागरिष्ठाः अजागरिषाथाम् अजागरिध्वम्
उत्तमअजागरिषि अजागरिष्वहि अजागरिष्महि


कर्मणिएकद्विबहु
प्रथमअजागारि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमजागरीत् जागरिष्टाम् जागरिषुः
मध्यमजागरीः जागरिष्टम् जागरिष्ट
उत्तमजागरिषम् जागरिष्व जागरिष्म


आत्मनेपदेएकद्विबहु
प्रथमजागरिष्ट जागरिषाताम् जागरिषत
मध्यमजागरिष्ठाः जागरिषाथाम् जागरिध्वम्
उत्तमजागरिषि जागरिष्वहि जागरिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजागर्यात् जागर्यास्ताम् जागर्यासुः
मध्यमजागर्याः जागर्यास्तम् जागर्यास्त
उत्तमजागर्यासम् जागर्यास्व जागर्यास्म

कृदन्त

क्त
जाग्रित m. n. जाग्रिता f.

क्तवतु
जाग्रितवत् m. n. जाग्रितवती f.

शतृ
जाग्रत् m. n. जाग्रती f.

शानच् कर्मणि
जागर्यमाण m. n. जागर्यमाणा f.

लुडादेश पर
जागरिष्यत् m. n. जागरिष्यन्ती f.

तव्य
जागर्तव्य m. n. जागर्तव्या f.

यत्
जागार्य m. n. जागार्या f.

अनीयर्
जागरणीय m. n. जागरणीया f.

लिडादेश पर
जजागर्वस् m. n. जजागरुषी f.

अव्यय

तुमुन्
जागर्तुम्

क्त्वा
जागरित्वा

ल्यप्
॰जागर्त्य

लिट्
जागराम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमजागरयति जागरयतः जागरयन्ति
मध्यमजागरयसि जागरयथः जागरयथ
उत्तमजागरयामि जागरयावः जागरयामः


आत्मनेपदेएकद्विबहु
प्रथमजागरयते जागरयेते जागरयन्ते
मध्यमजागरयसे जागरयेथे जागरयध्वे
उत्तमजागरये जागरयावहे जागरयामहे


कर्मणिएकद्विबहु
प्रथमजागर्यते जागर्येते जागर्यन्ते
मध्यमजागर्यसे जागर्येथे जागर्यध्वे
उत्तमजागर्ये जागर्यावहे जागर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजागरयत् अजागरयताम् अजागरयन्
मध्यमअजागरयः अजागरयतम् अजागरयत
उत्तमअजागरयम् अजागरयाव अजागरयाम


आत्मनेपदेएकद्विबहु
प्रथमअजागरयत अजागरयेताम् अजागरयन्त
मध्यमअजागरयथाः अजागरयेथाम् अजागरयध्वम्
उत्तमअजागरये अजागरयावहि अजागरयामहि


कर्मणिएकद्विबहु
प्रथमअजागर्यत अजागर्येताम् अजागर्यन्त
मध्यमअजागर्यथाः अजागर्येथाम् अजागर्यध्वम्
उत्तमअजागर्ये अजागर्यावहि अजागर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजागरयेत् जागरयेताम् जागरयेयुः
मध्यमजागरयेः जागरयेतम् जागरयेत
उत्तमजागरयेयम् जागरयेव जागरयेम


आत्मनेपदेएकद्विबहु
प्रथमजागरयेत जागरयेयाताम् जागरयेरन्
मध्यमजागरयेथाः जागरयेयाथाम् जागरयेध्वम्
उत्तमजागरयेय जागरयेवहि जागरयेमहि


कर्मणिएकद्विबहु
प्रथमजागर्येत जागर्येयाताम् जागर्येरन्
मध्यमजागर्येथाः जागर्येयाथाम् जागर्येध्वम्
उत्तमजागर्येय जागर्येवहि जागर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजागरयतु जागरयताम् जागरयन्तु
मध्यमजागरय जागरयतम् जागरयत
उत्तमजागरयाणि जागरयाव जागरयाम


आत्मनेपदेएकद्विबहु
प्रथमजागरयताम् जागरयेताम् जागरयन्ताम्
मध्यमजागरयस्व जागरयेथाम् जागरयध्वम्
उत्तमजागरयै जागरयावहै जागरयामहै


कर्मणिएकद्विबहु
प्रथमजागर्यताम् जागर्येताम् जागर्यन्ताम्
मध्यमजागर्यस्व जागर्येथाम् जागर्यध्वम्
उत्तमजागर्यै जागर्यावहै जागर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजागरयिष्यति जागरयिष्यतः जागरयिष्यन्ति
मध्यमजागरयिष्यसि जागरयिष्यथः जागरयिष्यथ
उत्तमजागरयिष्यामि जागरयिष्यावः जागरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजागरयिष्यते जागरयिष्येते जागरयिष्यन्ते
मध्यमजागरयिष्यसे जागरयिष्येथे जागरयिष्यध्वे
उत्तमजागरयिष्ये जागरयिष्यावहे जागरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजागरयिता जागरयितारौ जागरयितारः
मध्यमजागरयितासि जागरयितास्थः जागरयितास्थ
उत्तमजागरयितास्मि जागरयितास्वः जागरयितास्मः

कृदन्त

क्त
जागरित m. n. जागरिता f.

क्तवतु
जागरितवत् m. n. जागरितवती f.

शतृ
जागरयत् m. n. जागरयन्ती f.

शानच्
जागरयमाण m. n. जागरयमाणा f.

शानच् कर्मणि
जागर्यमाण m. n. जागर्यमाणा f.

लुडादेश पर
जागरयिष्यत् m. n. जागरयिष्यन्ती f.

लुडादेश आत्म
जागरयिष्यमाण m. n. जागरयिष्यमाणा f.

यत्
जागर्य m. n. जागर्या f.

अनीयर्
जागरणीय m. n. जागरणीया f.

तव्य
जागरयितव्य m. n. जागरयितव्या f.

अव्यय

तुमुन्
जागरयितुम्

क्त्वा
जागरयित्वा

ल्यप्
॰जागर्य

लिट्
जागरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria