सुबन्तावली जागरयिष्यत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | जागरयिष्यत् | जागरयिष्यन्ती जागरयिष्यती | जागरयिष्यन्ति |
सम्बोधनम् | जागरयिष्यत् | जागरयिष्यन्ती जागरयिष्यती | जागरयिष्यन्ति |
द्वितीया | जागरयिष्यत् | जागरयिष्यन्ती जागरयिष्यती | जागरयिष्यन्ति |
तृतीया | जागरयिष्यता | जागरयिष्यद्भ्याम् | जागरयिष्यद्भिः |
चतुर्थी | जागरयिष्यते | जागरयिष्यद्भ्याम् | जागरयिष्यद्भ्यः |
पञ्चमी | जागरयिष्यतः | जागरयिष्यद्भ्याम् | जागरयिष्यद्भ्यः |
षष्ठी | जागरयिष्यतः | जागरयिष्यतोः | जागरयिष्यताम् |
सप्तमी | जागरयिष्यति | जागरयिष्यतोः | जागरयिष्यत्सु |