सुबन्तावली ?जागरयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाजागरयिष्यत् जागरयिष्यन्ती जागरयिष्यती जागरयिष्यन्ति
सम्बोधनम्जागरयिष्यत् जागरयिष्यन्ती जागरयिष्यती जागरयिष्यन्ति
द्वितीयाजागरयिष्यत् जागरयिष्यन्ती जागरयिष्यती जागरयिष्यन्ति
तृतीयाजागरयिष्यता जागरयिष्यद्भ्याम् जागरयिष्यद्भिः
चतुर्थीजागरयिष्यते जागरयिष्यद्भ्याम् जागरयिष्यद्भ्यः
पञ्चमीजागरयिष्यतः जागरयिष्यद्भ्याम् जागरयिष्यद्भ्यः
षष्ठीजागरयिष्यतः जागरयिष्यतोः जागरयिष्यताम्
सप्तमीजागरयिष्यति जागरयिष्यतोः जागरयिष्यत्सु

अव्यय ॰जागरयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria