सुबन्तावली ?जागरयितव्या

Roma

स्त्रीएकद्विबहु
प्रथमाजागरयितव्या जागरयितव्ये जागरयितव्याः
सम्बोधनम्जागरयितव्ये जागरयितव्ये जागरयितव्याः
द्वितीयाजागरयितव्याम् जागरयितव्ये जागरयितव्याः
तृतीयाजागरयितव्यया जागरयितव्याभ्याम् जागरयितव्याभिः
चतुर्थीजागरयितव्यायै जागरयितव्याभ्याम् जागरयितव्याभ्यः
पञ्चमीजागरयितव्यायाः जागरयितव्याभ्याम् जागरयितव्याभ्यः
षष्ठीजागरयितव्यायाः जागरयितव्ययोः जागरयितव्यानाम्
सप्तमीजागरयितव्यायाम् जागरयितव्ययोः जागरयितव्यासु

अव्यय ॰जागरयितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria