तिङन्तावली
जागृ
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जागरति
जागरतः
जागरन्ति
मध्यम
जागरसि
जागरथः
जागरथ
उत्तम
जागरामि
जागरावः
जागरामः
कर्मणि
एक
द्वि
बहु
प्रथम
जागर्यते
जागर्येते
जागर्यन्ते
मध्यम
जागर्यसे
जागर्येथे
जागर्यध्वे
उत्तम
जागर्ये
जागर्यावहे
जागर्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजागरत्
अजागरताम्
अजागरन्
मध्यम
अजागरः
अजागरतम्
अजागरत
उत्तम
अजागरम्
अजागराव
अजागराम
कर्मणि
एक
द्वि
बहु
प्रथम
अजागर्यत
अजागर्येताम्
अजागर्यन्त
मध्यम
अजागर्यथाः
अजागर्येथाम्
अजागर्यध्वम्
उत्तम
अजागर्ये
अजागर्यावहि
अजागर्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जागरेत्
जागरेताम्
जागरेयुः
मध्यम
जागरेः
जागरेतम्
जागरेत
उत्तम
जागरेयम्
जागरेव
जागरेम
कर्मणि
एक
द्वि
बहु
प्रथम
जागर्येत
जागर्येयाताम्
जागर्येरन्
मध्यम
जागर्येथाः
जागर्येयाथाम्
जागर्येध्वम्
उत्तम
जागर्येय
जागर्येवहि
जागर्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जागरतु
जागरताम्
जागरन्तु
मध्यम
जागर
जागरतम्
जागरत
उत्तम
जागराणि
जागराव
जागराम
कर्मणि
एक
द्वि
बहु
प्रथम
जागर्यताम्
जागर्येताम्
जागर्यन्ताम्
मध्यम
जागर्यस्व
जागर्येथाम्
जागर्यध्वम्
उत्तम
जागर्यै
जागर्यावहै
जागर्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जागरिष्यति
जागरिष्यतः
जागरिष्यन्ति
मध्यम
जागरिष्यसि
जागरिष्यथः
जागरिष्यथ
उत्तम
जागरिष्यामि
जागरिष्यावः
जागरिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जागर्ता
जागर्तारौ
जागर्तारः
मध्यम
जागर्तासि
जागर्तास्थः
जागर्तास्थ
उत्तम
जागर्तास्मि
जागर्तास्वः
जागर्तास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जजागार
जजागरतुः
जजागरुः
मध्यम
जजागरिथ
जजागरथुः
जजागर
उत्तम
जजागार
जजागर
जजागरिव
जजागरिम
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजागरीत्
अजागरिष्टाम्
अजागरिषुः
मध्यम
अजागरीः
अजागरिष्टम्
अजागरिष्ट
उत्तम
अजागरिषम्
अजागरिष्व
अजागरिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अजागरिष्ट
अजागरिषाताम्
अजागरिषत
मध्यम
अजागरिष्ठाः
अजागरिषाथाम्
अजागरिध्वम्
उत्तम
अजागरिषि
अजागरिष्वहि
अजागरिष्महि
कर्मणि
एक
द्वि
बहु
प्रथम
अजागारि
मध्यम
उत्तम
आगमाभावयुक्तलुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जागरीत्
जागरिष्टाम्
जागरिषुः
मध्यम
जागरीः
जागरिष्टम्
जागरिष्ट
उत्तम
जागरिषम्
जागरिष्व
जागरिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जागरिष्ट
जागरिषाताम्
जागरिषत
मध्यम
जागरिष्ठाः
जागरिषाथाम्
जागरिध्वम्
उत्तम
जागरिषि
जागरिष्वहि
जागरिष्महि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जागर्यात्
जागर्यास्ताम्
जागर्यासुः
मध्यम
जागर्याः
जागर्यास्तम्
जागर्यास्त
उत्तम
जागर्यासम्
जागर्यास्व
जागर्यास्म
कृदन्त
क्त
जाग्रित
m.
n.
जाग्रिता
f.
क्तवतु
जाग्रितवत्
m.
n.
जाग्रितवती
f.
शतृ
जागरत्
m.
n.
जागरन्ती
f.
शानच् कर्मणि
जागर्यमाण
m.
n.
जागर्यमाणा
f.
लुडादेश पर
जागरिष्यत्
m.
n.
जागरिष्यन्ती
f.
तव्य
जागर्तव्य
m.
n.
जागर्तव्या
f.
यत्
जागार्य
m.
n.
जागार्या
f.
अनीयर्
जागरणीय
m.
n.
जागरणीया
f.
लिडादेश पर
जजागर्वस्
m.
n.
जजागरुषी
f.
अव्यय
तुमुन्
जागर्तुम्
क्त्वा
जागरित्वा
ल्यप्
॰जागर्त्य
लिट्
जागराम्
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जागरयति
जागरयतः
जागरयन्ति
मध्यम
जागरयसि
जागरयथः
जागरयथ
उत्तम
जागरयामि
जागरयावः
जागरयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जागरयते
जागरयेते
जागरयन्ते
मध्यम
जागरयसे
जागरयेथे
जागरयध्वे
उत्तम
जागरये
जागरयावहे
जागरयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
जागर्यते
जागर्येते
जागर्यन्ते
मध्यम
जागर्यसे
जागर्येथे
जागर्यध्वे
उत्तम
जागर्ये
जागर्यावहे
जागर्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अजागरयत्
अजागरयताम्
अजागरयन्
मध्यम
अजागरयः
अजागरयतम्
अजागरयत
उत्तम
अजागरयम्
अजागरयाव
अजागरयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अजागरयत
अजागरयेताम्
अजागरयन्त
मध्यम
अजागरयथाः
अजागरयेथाम्
अजागरयध्वम्
उत्तम
अजागरये
अजागरयावहि
अजागरयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अजागर्यत
अजागर्येताम्
अजागर्यन्त
मध्यम
अजागर्यथाः
अजागर्येथाम्
अजागर्यध्वम्
उत्तम
अजागर्ये
अजागर्यावहि
अजागर्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जागरयेत्
जागरयेताम्
जागरयेयुः
मध्यम
जागरयेः
जागरयेतम्
जागरयेत
उत्तम
जागरयेयम्
जागरयेव
जागरयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जागरयेत
जागरयेयाताम्
जागरयेरन्
मध्यम
जागरयेथाः
जागरयेयाथाम्
जागरयेध्वम्
उत्तम
जागरयेय
जागरयेवहि
जागरयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
जागर्येत
जागर्येयाताम्
जागर्येरन्
मध्यम
जागर्येथाः
जागर्येयाथाम्
जागर्येध्वम्
उत्तम
जागर्येय
जागर्येवहि
जागर्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जागरयतु
जागरयताम्
जागरयन्तु
मध्यम
जागरय
जागरयतम्
जागरयत
उत्तम
जागरयाणि
जागरयाव
जागरयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जागरयताम्
जागरयेताम्
जागरयन्ताम्
मध्यम
जागरयस्व
जागरयेथाम्
जागरयध्वम्
उत्तम
जागरयै
जागरयावहै
जागरयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
जागर्यताम्
जागर्येताम्
जागर्यन्ताम्
मध्यम
जागर्यस्व
जागर्येथाम्
जागर्यध्वम्
उत्तम
जागर्यै
जागर्यावहै
जागर्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जागरयिष्यति
जागरयिष्यतः
जागरयिष्यन्ति
मध्यम
जागरयिष्यसि
जागरयिष्यथः
जागरयिष्यथ
उत्तम
जागरयिष्यामि
जागरयिष्यावः
जागरयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
जागरयिष्यते
जागरयिष्येते
जागरयिष्यन्ते
मध्यम
जागरयिष्यसे
जागरयिष्येथे
जागरयिष्यध्वे
उत्तम
जागरयिष्ये
जागरयिष्यावहे
जागरयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
जागरयिता
जागरयितारौ
जागरयितारः
मध्यम
जागरयितासि
जागरयितास्थः
जागरयितास्थ
उत्तम
जागरयितास्मि
जागरयितास्वः
जागरयितास्मः
कृदन्त
क्त
जागरित
m.
n.
जागरिता
f.
क्तवतु
जागरितवत्
m.
n.
जागरितवती
f.
शतृ
जागरयत्
m.
n.
जागरयन्ती
f.
शानच्
जागरयमाण
m.
n.
जागरयमाणा
f.
शानच् कर्मणि
जागर्यमाण
m.
n.
जागर्यमाणा
f.
लुडादेश पर
जागरयिष्यत्
m.
n.
जागरयिष्यन्ती
f.
लुडादेश आत्म
जागरयिष्यमाण
m.
n.
जागरयिष्यमाणा
f.
यत्
जागर्य
m.
n.
जागर्या
f.
अनीयर्
जागरणीय
m.
n.
जागरणीया
f.
तव्य
जागरयितव्य
m.
n.
जागरयितव्या
f.
अव्यय
तुमुन्
जागरयितुम्
क्त्वा
जागरयित्वा
ल्यप्
॰जागर्य
लिट्
जागरयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023